Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9658
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sahendra dviṣataḥ sahasvārātīḥ sahasva pṛtanāyataḥ / (1.1) Par.?
nāga iva pūrvapādābhyām abhitiṣṭha pṛtanyataḥ // (1.2) Par.?
āgād ayaṃ bailvo maṇiḥ sapatnakṣapaṇo vṛṣā / (2.1) Par.?
taṃ paśyanti kavayaḥ sarvavīrā yathā sapatnān samare saheyuḥ // (2.2) Par.?
anṛtaṃ me maṇau sūtram aśvināvapi nahyatām / (3.1) Par.?
bailvaḥ sahasravīryo 'si mā te bhartā riṣam aham // (3.2) Par.?
ghṛtād ullupto madhumān payasvān dhanaṃjayo dharuṇo dhārayiṣṇuḥ / (4.1) Par.?
rujan sapatnān adharāṃśca kṛṇvan āroha māṃ mahate saubhagāya // (4.2) Par.?
prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva / (5.1) Par.?
yatkāmas te juhumas tan no astu vayaṃ syāma patayo rayīṇām // (5.2) Par.?
śāsa itthā mahān asīti pañca // (6.1) Par.?
Duration=0.044424057006836 secs.