Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Āryāsaptaśatī
Abhinavacintāmaṇi

Mahābhārata
MBh, 3, 270, 1.3 gadayā tāḍayāmāsa vinadya raṇakarkaśaḥ //
MBh, 5, 165, 3.1 sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ /
MBh, 7, 98, 8.2 yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇaḥ //
MBh, 7, 101, 5.2 bhrātṝṇāṃ vīrapañcānāṃ jyeṣṭhaḥ samarakarkaśaḥ //
MBh, 13, 17, 120.1 nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ /
MBh, 14, 74, 1.3 bhagadattātmajastatra niryayau raṇakarkaśaḥ //
Rāmāyaṇa
Rām, Ār, 35, 12.1 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ /
Rām, Ār, 39, 15.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 46, 21.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ki, 15, 15.1 tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ /
Rām, Ki, 17, 1.1 tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ /
Rām, Yu, 34, 29.1 so 'ntardhānagataḥ pāpo rāvaṇiḥ raṇakarkaśaḥ /
Daśakumāracarita
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
Divyāvadāna
Divyāv, 12, 179.1 rājā prasenajit kauśalaścaṇḍo rabhasaḥ karkaśaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 145.2 nirjīvo jīvano mantraḥ subhago bahukarkaśaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 521.1 ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā /
Su, Ka., 8, 59.1 kṛṣṇaḥ śyāvaḥ karburaḥ pāṇḍuvarṇo gomūtrābhaḥ karkaśo mecakaśca /
Bhāratamañjarī
BhāMañj, 13, 310.2 akarkaśo labhetārthānkāmī syād amadoddhataḥ //
Garuḍapurāṇa
GarPur, 1, 115, 22.1 adhīraḥ karkaśaḥ stabdhaḥ kucelaḥ svayamāgataḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 49.1 adhīraḥ karkaśo lubdhaḥ sarogo nyūnaśikṣitaḥ /
Āryāsaptaśatī
Āsapt, 2, 482.1 roṣo 'pi rasavatīnāṃ na karkaśo vā cirānubandhī vā /
Abhinavacintāmaṇi
ACint, 1, 19.1 kucelaḥ karkaśo lubdhaḥ kugrāmī svayam āgataḥ /