Occurrences

Baudhāyanagṛhyasūtra
Āpastambadharmasūtra
Mahābhārata
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 54.1 tathā matsyasya śatavalaiḥ kṣīrodanena vā sūpodanena vā //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 2.0 tathā śatabaler matsyasya māṃsena //
Mahābhārata
MBh, 3, 185, 37.1 vaṭākaramayaṃ pāśam atha matsyasya mūrdhani /
MBh, 3, 185, 46.2 naur matsyasya vacaḥ śrutvā śṛṅge himavatas tadā //
MBh, 4, 5, 4.2 lubdhā bruvāṇā matsyasya viṣayaṃ prāviśan vanāt /
MBh, 4, 12, 1.2 evaṃ matsyasya nagare vasantastatra pāṇḍavāḥ /
MBh, 4, 13, 1.2 vasamāneṣu pārtheṣu matsyasya nagare tadā /
MBh, 4, 17, 22.1 sa eṣa nirayaṃ prāpto matsyasya paricārakaḥ /
MBh, 4, 19, 25.2 nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate //
MBh, 4, 24, 19.2 sūtena rājño matsyasya kīcakena mahātmanā //
MBh, 4, 29, 2.2 sūtena caiva matsyasya kīcakena punaḥ punaḥ //
MBh, 4, 29, 23.2 prāg eva hi susaṃvīto matsyasya viṣayaṃ prati //
MBh, 4, 30, 17.2 mahānubhāvo matsyasya dhvaja ucchiśriye tadā //
MBh, 4, 32, 7.1 balaṃ tu matsyasya balena rājā sarvaṃ trigartādhipatiḥ suśarmā /
MBh, 4, 33, 9.1 dṛṣṭvā bhūmiṃjayaṃ nāma putraṃ matsyasya māninam /
MBh, 4, 49, 3.2 matsyasya putraṃ dviṣatāṃ nihantā vairāṭim āmantrya tato 'bhyuvāca //
MBh, 4, 64, 37.2 saha putreṇa matsyasya prahṛṣṭo bharatarṣabhaḥ //
MBh, 4, 67, 25.2 pārthaiḥ saṃyujyamānasya nedur matsyasya veśmani //
MBh, 5, 1, 4.2 matsyasya rājñastu susaṃnikṛṣṭau janārdanaścaiva yudhiṣṭhiraśca //
MBh, 7, 9, 67.1 virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ /
MBh, 7, 22, 9.2 vahamānā vyarājanta matsyasyāmitraghātinaḥ //
Matsyapurāṇa
MPur, 2, 19.1 bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat /
Suśrutasaṃhitā
Su, Śār., 5, 44.1 yathā rohitamatsyasya mukhaṃ bhavati rūpataḥ /
Viṣṇupurāṇa
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 82.1 sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ /
ViPur, 4, 2, 85.2 matsyasya saṅgād abhavacca yo me sutādirāgo muṣito 'smi tena //
ViPur, 5, 27, 16.1 kṣiptaḥ samudre matsyasya samprāpto jaṭharānmayā /
Kathāsaritsāgara
KSS, 1, 5, 19.2 atra śroṣyasi matsyasya hāsahetum asaṃśayam //
Rasaratnasamuccaya
RRS, 12, 140.1 rasatulyena matsyasya pittena paribhāvayet /
Rasaratnākara
RRĀ, V.kh., 19, 26.1 sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /
RRĀ, V.kh., 19, 31.1 sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /