Occurrences

Bṛhadāraṇyakopaniṣad
Kauṣītakyupaniṣad
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
Kauṣītakyupaniṣad
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
Āpastambadharmasūtra
ĀpDhS, 1, 11, 31.0 abhraṃ cāpartau sūryācandramasoḥ pariveṣa indradhanuḥ pratisūryamatsyaś ca vāte pūtīgandhe nīhāre ca sarveṣv eteṣu tāvantaṃ kālam //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 1.2 avanegyamudakamājahruryathedam pāṇibhyāmavanejanāyāharantyevaṃ tasyāvanenijānasya matsyaḥ pāṇī āpede //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
Buddhacarita
BCar, 11, 35.2 matsyo giratyāyasamāmiṣārthī tasmādanarthaṃ viṣayāḥ phalanti //
Carakasaṃhitā
Ca, Sū., 27, 40.1 kūrmaḥ karkaṭako matsyaḥ śiśumāras timiṅgilaḥ /
Mahābhārata
MBh, 1, 57, 51.2 sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ //
MBh, 1, 192, 7.107 duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ /
MBh, 2, 8, 9.2 pratardanaḥ śibir matsyaḥ pṛthvakṣo 'tha bṛhadrathaḥ //
MBh, 2, 49, 8.1 matsyastvakṣān avābadhnād ekalavya upānahau /
MBh, 3, 133, 26.2 matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati /
MBh, 3, 154, 35.2 matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi //
MBh, 3, 185, 6.2 vīriṇītīram āgamya matsyo vacanam abravīt //
MBh, 3, 185, 7.1 bhagavan kṣudramatsyo 'smi balavadbhyo bhayaṃ mama /
MBh, 3, 185, 12.1 sa tatra vavṛdhe rājan matsyaḥ paramasatkṛtaḥ /
MBh, 3, 185, 13.1 atha kālena mahatā sa matsyaḥ sumahān abhūt /
MBh, 3, 185, 14.1 atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 16.2 athāvardhata matsyaḥ sa punar varṣagaṇān bahūn //
MBh, 3, 185, 17.2 tasyāṃ nāsau samabhavan matsyo rājīvalocana /
MBh, 3, 185, 17.3 viceṣṭituṃ vā kaunteya matsyo vāpyāṃ viśāṃ pate //
MBh, 3, 185, 18.1 manuṃ matsyas tato dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 20.1 sa tatra vavṛdhe matsyaḥ kiṃcit kālam ariṃdama /
MBh, 3, 185, 20.2 tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt //
MBh, 3, 185, 23.1 sumahān api matsyaḥ san sa manor manasas tadā /
MBh, 3, 185, 24.1 yadā samudre prakṣiptaḥ sa matsyo manunā tadā /
MBh, 3, 185, 35.2 sa ca taccintitaṃ jñātvā matsyaḥ parapuraṃjaya /
MBh, 3, 185, 38.1 saṃyatas tena pāśena matsyaḥ parapuraṃjaya /
MBh, 3, 185, 42.2 adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha //
MBh, 3, 185, 44.2 tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana //
MBh, 3, 185, 45.1 tato 'bravīt tadā matsyas tān ṛṣīn prahasañśanaiḥ /
MBh, 3, 185, 51.1 ityuktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ /
MBh, 3, 297, 44.2 matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati /
MBh, 4, 1, 14.1 matsyo virāṭo balavān abhirakṣet sa pāṇḍavān /
MBh, 4, 15, 25.1 na kīcakaḥ svadharmastho na ca matsyaḥ kathaṃcana /
MBh, 4, 30, 19.1 atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam /
MBh, 4, 32, 48.1 tatastadvacanānmatsyo dūtān rājā samādiśat /
MBh, 4, 33, 11.2 tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot //
MBh, 4, 42, 13.1 athavā tān upāyāto matsyo jānapadaiḥ saha /
MBh, 4, 42, 14.2 asmāñ jetum ihāyāto matsyo vāpi svayaṃ bhavet //
MBh, 4, 45, 26.2 matsyo hyasmābhir āyodhyo yadyāgacched gavāṃ padam //
MBh, 4, 63, 36.2 pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt /
MBh, 4, 63, 38.1 ityuktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt /
MBh, 4, 64, 11.2 praśaśaṃsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ //
MBh, 4, 65, 5.2 atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam /
MBh, 4, 67, 19.1 tān āgatān abhiprekṣya matsyo dharmabhṛtāṃ varaḥ /
MBh, 5, 27, 18.1 matsyo rājā rukmarathaḥ saputraḥ prahāribhiḥ saha putrair virāṭaḥ /
MBh, 5, 34, 13.1 bhakṣyottamapraticchannaṃ matsyo baḍiśam āyasam /
MBh, 5, 70, 48.1 kṣatriyaḥ kṣatriyaṃ hanti matsyo matsyena jīvati /
MBh, 5, 149, 10.1 matsyo virāṭo balavān kṛtāstro yuddhadurmadaḥ /
MBh, 8, 55, 36.2 niścakrāma raṇād bhīmo matsyo jālād ivāmbhasi //
MBh, 12, 169, 11.2 gādhodake matsya iva sukhaṃ vindeta kastadā /
MBh, 12, 187, 39.2 yathā matsyo jalaṃ caiva samprayuktau tathaiva tau //
MBh, 12, 194, 21.1 matsyo yathā srota ivābhipātī tathā kṛtaṃ pūrvam upaiti karma /
MBh, 12, 240, 21.1 yathā matsyo 'dbhir anyaḥ san samprayuktau tathaiva tau /
MBh, 12, 285, 15.2 āyur mataṅgo dattaśca drupado matsya eva ca //
MBh, 12, 295, 23.2 matsyo jālaṃ hyavijñānād anuvartitavāṃstathā //
MBh, 12, 295, 24.2 matsyo yathodakajñānād anuvartitavān iha //
MBh, 12, 295, 25.1 matsyo 'nyatvaṃ yathājñānād udakānnābhimanyate /
MBh, 12, 296, 22.2 matsyo 'mbhasi yathā tadvad anyatvam upalabhyate //
MBh, 12, 303, 15.1 anya eva tathā matsyastathānyad udakaṃ smṛtam /
MBh, 12, 303, 15.2 na codakasya sparśena matsyo lipyati sarvaśaḥ //
MBh, 12, 306, 72.2 yathaiva budhyate matsyastathaiṣo 'pyanubudhyate /
MBh, 14, 48, 12.1 matsyo yathānyaḥ syād apsu saṃprayogastathānayoḥ /
Agnipurāṇa
AgniPur, 2, 5.1 tasyāñjalyudake matsyaḥ svalpa eko 'bhyapadyata /
AgniPur, 2, 6.2 sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me bṛhat //
AgniPur, 2, 11.1 manunokto 'bravīnmatsyo manuṃ vai pālane ratam /
AgniPur, 2, 14.1 ityuktvāntardadhe matsyo manuḥ kālapratīkṣakaḥ /
AgniPur, 2, 15.1 ekaśṛṅgadharo matsyo haimo niyutayojanaḥ /
Amarakośa
AKośa, 1, 275.2 pṛthuromā jhaṣo matsyo mīno vaisāriṇo 'ṇḍajaḥ //
Bodhicaryāvatāra
BoCA, 7, 11.1 jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
Divyāvadāna
Divyāv, 18, 41.1 tatra timiṃgilo nāma matsyas tṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Liṅgapurāṇa
LiPur, 2, 48, 31.2 matsyaḥ kūrmo 'tha vārāho nārasiṃho 'tha vāmanaḥ //
Matsyapurāṇa
MPur, 1, 21.2 sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 1, 22.2 yadā na māti tatrāpi kūpe matsyaḥ sarovare //
MPur, 2, 3.1 matsya uvāca /
MPur, 2, 25.1 matsya uvāca /
MPur, 4, 3.1 matsya uvāca /
MPur, 4, 24.1 matsya uvāca /
MPur, 9, 2.1 matsya uvāca /
MPur, 13, 2.1 matsya uvāca /
MPur, 16, 4.1 matsya uvāca /
MPur, 50, 28.1 pañcamaśca yajuścaiva matsyaḥ kālī ca saptamī /
MPur, 53, 3.1 matsya uvāca /
MPur, 58, 4.1 matsya uvāca /
MPur, 60, 1.1 matsya uvāca /
MPur, 60, 14.1 matsya uvāca /
MPur, 62, 2.1 matsya uvāca /
MPur, 66, 3.1 matsya uvāca /
MPur, 67, 2.1 matsya uvāca /
MPur, 69, 1.1 matsya uvāca /
MPur, 69, 4.1 matsya uvāca /
MPur, 81, 2.1 matsya uvāca /
MPur, 82, 2.1 matsya uvāca /
MPur, 95, 4.1 matsya uvāca /
MPur, 114, 58.1 matsya uvāca /
MPur, 115, 6.1 matsya uvāca /
MPur, 141, 3.1 matsya uvāca /
MPur, 146, 5.1 matsya uvāca /
MPur, 164, 15.1 matsya uvāca /
MPur, 165, 1.1 matsya uvāca /
MPur, 166, 1.1 matsya uvāca /
MPur, 167, 1.1 matsya uvāca /
MPur, 168, 1.1 matsya uvāca /
MPur, 169, 1.1 matsya uvāca /
MPur, 170, 1.1 matsya uvāca /
MPur, 171, 1.1 matsya uvāca /
MPur, 172, 1.1 matsya uvāca /
MPur, 173, 1.1 matsya uvāca /
MPur, 174, 1.1 matsya uvāca /
MPur, 175, 1.1 matsya uvāca /
MPur, 176, 1.1 matsya uvāca /
Suśrutasaṃhitā
Su, Sū., 29, 61.1 yaṃ vā matsyo grasedyo vā jananīṃ praviśennaraḥ /
Tantrākhyāyikā
TAkhy, 1, 126.1 bahumatsyo 'yaṃ hradaḥ //
TAkhy, 1, 407.1 bahumatsyo 'yaṃ hradaḥ //
TAkhy, 1, 418.1 tair api svayam eva mṛto mahāmatsya iti kṛtvā parisrotasi sthāpitaḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 40.1 tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt /
ViPur, 5, 27, 4.1 patitaṃ tatra caivaiko matsyo jagrāha bālakam /
ViPur, 5, 27, 5.1 matsyabandhaiśca matsyo 'sau matsyairanyaiḥ saha dvija /
ViPur, 5, 37, 13.1 tadapyambunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 359.1 mīno matsyo 'ṇḍajaścaiva jalaukā jalaśāyanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 7.2 tejo hṛtaṃ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā //
BhāgPur, 2, 7, 12.1 matsyo yugāntasamaye manunopalabdhaḥ kṣoṇīmayo nikhilajīvanikāyaketaḥ /
BhāgPur, 11, 1, 22.1 kaścin matsyo 'grasīl lohaṃ cūrṇāni taralais tataḥ /
BhāgPur, 11, 1, 23.1 matsyo gṛhīto matsyaghnair jālenānyaiḥ sahārṇave /
Bhāratamañjarī
BhāMañj, 7, 317.2 sātyakirdrupado matsyaḥ kuntibhojaśca kekayāḥ //
BhāMañj, 13, 1670.2 paranindārataḥ śārṅgo matsyo viśvastaghātakaḥ //
BhāMañj, 13, 1676.3 chacchundarir gandhaharī matsyo bhavati nihnavī //
Garuḍapurāṇa
GarPur, 1, 15, 90.1 matsyaḥ paraśurāmaśca prahrādo balireva ca /
GarPur, 1, 45, 24.2 matsyo dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ //
GarPur, 1, 86, 10.2 daityarākṣasanāśārthaṃ matsyaḥ pūrvaṃ yathābhavat //
GarPur, 1, 142, 2.2 matsyo bhūtvā hayagrīvaṃ daityaṃ hatvājikaṇṭakam //
Hitopadeśa
Hitop, 4, 7.4 tatrānāgatavidhātā nāmaiko matsyaḥ /
Kathāsaritsāgara
KSS, 1, 5, 16.2 ahasadgatajīvo 'pi matsyo vipaṇimadhyagaḥ //
KSS, 1, 5, 22.2 taṃ hi dṛṣṭvā mṛto 'pīha matsyo hasitavān iti //
KSS, 5, 2, 47.2 aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān //
KSS, 5, 2, 48.1 sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 67.1 kṛṣṇaḥ śalkī śvetakukṣistu matsyo yaḥ śreṣṭho'sau rohito vṛttavaktraḥ /
RājNigh, Māṃsādivarga, 74.2 matsyo mahiṣanāmāsau dīpano balavīryadaḥ //
RājNigh, Māṃsādivarga, 77.2 alomaśāhvayo matsyo balavīryāṅgapuṣṭidaḥ //
RājNigh, Siṃhādivarga, 87.1 matsyo vaisāriṇo mīnaḥ pṛthuromā jhaṣo'ṇḍajaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
Ānandakanda
ĀK, 2, 1, 228.1 matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 83, 4.0 sa punaḥ śakalī ityādinā nāndiniḥ iti khyāto matsya ucyate //
ĀVDīp zu Ca, Sū., 27, 41.1, 2.0 timiṅgilaḥ sāmudro mahāmatsyaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 9.0 matsyo mīnaḥ sāmānyatvena parijñātamatsyo grāhyaḥ sa ca rohitastādṛśaścānyo'pi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 9.0 matsyo mīnaḥ sāmānyatvena parijñātamatsyo grāhyaḥ sa ca rohitastādṛśaścānyo'pi //
Bhāvaprakāśa
BhPr, 6, 8, 184.2 śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 4.0 śapharī kṣudramatsyaḥ //
Mugdhāvabodhinī
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 44.1 prāpto 'sau lubdhakairmatsya ānītaḥ svagṛhaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 44.2 yāvad vidārito matsyas tāvad dṛṣṭā tvam uttame //
SkPur (Rkh), Revākhaṇḍa, 151, 4.1 matsyaḥ kūrmo varāhaśca narasiṃho 'tha vāmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 21.2 jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 22.0 matsyaḥ sāṃmada ity aṣṭame //