Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
SKBh zu SāṃKār, 10.2, 1.3 upādānaṃ hetuḥ kāraṇaṃ nimittam iti paryayāḥ /
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
SKBh zu SāṃKār, 27.2, 1.27 vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya /
SKBh zu SāṃKār, 42.2, 1.6 nimittanaimittikaprasaṅgena nimittaṃ dharmādi /
SKBh zu SāṃKār, 42.2, 1.6 nimittanaimittikaprasaṅgena nimittaṃ dharmādi /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 43.2, 1.7 tathā vaikṛtā yathācāryamūrtiṃ nimittaṃ kṛtvāsmadādīnāṃ jñānam utpadyate /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
SKBh zu SāṃKār, 43.2, 1.19 ataḥ kāryāśrayiṇa ucyante 'nnādiviṣayabhoganimittā jāyante /
SKBh zu SāṃKār, 43.2, 1.20 nimittanaimittikaprasaṅgeneti yad uktam atrocyante //
SKBh zu SāṃKār, 44.2, 1.2 dharmaṃ nimittaṃ kṛtvordhvam upayāti /
SKBh zu SāṃKār, 44.2, 1.5 paśumṛgapakṣisarīsṛpasthāvarānteṣvadharmo nimittam /
SKBh zu SāṃKār, 44.2, 1.8 tena nimittenāpavargo mokṣaḥ /
SKBh zu SāṃKār, 44.2, 1.11 ajñānaṃ nimittam /
SKBh zu SāṃKār, 44.2, 2.1 tathānyad api nimittam //
SKBh zu SāṃKār, 45.2, 8.0 tasmād aiśvaryanimittād avighāto naimittiko bhavati brāhmādiṣu sthāneṣvaiśvaryaṃ na vihanyate //
SKBh zu SāṃKār, 45.2, 12.0 eṣa nimittaiḥ saha naimittikaḥ ṣoḍaśavidho vyākhyātaḥ //
SKBh zu SāṃKār, 46.2, 1.1 yathaiṣa ṣoḍaśavidho nimittanaimittikabhedo vyākhyāta eṣa pratyayasarga ucyate /
SKBh zu SāṃKār, 50.2, 1.19 vṛddhinimittaṃ paśupālyavāṇijyapratigrahasevāḥ kāryā etad arjanaṃ duḥkham /
SKBh zu SāṃKār, 55.2, 1.10 prakṛteḥ kiṃ nimittam ārambha ityucyate //
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
SKBh zu SāṃKār, 66.2, 1.9 yathā dānagrahaṇanimitta uttamarṇādhamarṇayor dravyaviśuddhau satyapi saṃyoge na kaścid arthasaṃbandho bhavati /