Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5929
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhāvāstrividhāścintyante sāṃsiddhikāḥ prakṛtā vaikṛtāśca / (1.1) Par.?
tatra sāṃsiddhikā yathā / (1.2) Par.?
bhagavataḥ kapilasyādisarga utpadyamānasya catvāro bhāvāḥ sahotpannā dharmo jñānaṃ vairāgyam aiśvaryam iti / (1.3) Par.?
prākṛtāḥ kathyante / (1.4) Par.?
brahmaṇaścatvāraḥ putrāḥ sanakasanandanasanātanasanatkumārā babhūvuḥ / (1.5) Par.?
teṣām utpannakāryakāraṇānāṃ śarīriṇāṃ ṣoḍaśavarṣāṇām ete bhāvāścatvāraḥ samutpannāstasmād ete prakṛtāḥ / (1.6) Par.?
tathā vaikṛtā yathācāryamūrtiṃ nimittaṃ kṛtvāsmadādīnāṃ jñānam utpadyate / (1.7) Par.?
jñānād vairāgyaṃ vairāgyād dharmo dharmād aiśvaryam iti / (1.8) Par.?
ācāryamūrtirapi vikṛtir iti tasmād vaikṛtā ete bhāvā ucyante yair adhivāsitaṃ liṅgaṃ saṃsarati / (1.9) Par.?
ete catvāro bhāvāḥ sāttvikāḥ / (1.10) Par.?
tāmasā viparītāḥ / (1.11) Par.?
sāttvikam etad rūpaṃ tāmasam asmād viparyastam ityatra vyākhyātāḥ / (1.12) Par.?
evam aṣṭau dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam iti / (1.13) Par.?
aṣṭau bhāvāḥ kva vartante dṛṣṭāḥ karaṇāśrayiṇaḥ / (1.14) Par.?
buddhiḥ karaṇaṃ tadāśrayiṇaḥ / (1.15) Par.?
etad uktam adhyavasāyo buddhir dharmo jñānam iti / (1.16) Par.?
kāryaṃ dehas tadāśrayāḥ kalalādyā ye mātṛjā ityuktāḥ / (1.17) Par.?
śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante / (1.18) Par.?
ataḥ kāryāśrayiṇa ucyante 'nnādiviṣayabhoganimittā jāyante / (1.19) Par.?
nimittanaimittikaprasaṅgeneti yad uktam atrocyante // (1.20) Par.?
Duration=0.12269306182861 secs.