Occurrences

Kirātārjunīya
Matsyapurāṇa
Ayurvedarasāyana
Gītagovinda
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika

Kirātārjunīya
Kir, 9, 65.1 vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni /
Kir, 16, 27.2 sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya //
Matsyapurāṇa
MPur, 154, 239.1 nirāse madanasthityā yogamāyāsamāvrataḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 19.0 sarveṣāṃ sarvadharmatvādaviśeṣe prāpte tannirāsārthaṃ dharmatāratamyam āha tatra vyakta iti //
Gītagovinda
GītGov, 12, 24.1 nayanakuraṅgataraṅgavikāsanirāsakare śrutimaṇḍale /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 dṛkkriyātmakatvam eva svarūpaṃ caitanyasya tataś ca kartṛtvanirāsāt jñatvam api nirastaṃ saṃvedanasyāpi kriyātmanaḥ kartṛtvānapagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 21.0 nanvasiddhavyāptikasya pakṣīkaraṇamātreṇa yadi hetvābhāsānāṃ nirāsastarhi na kecana hetavo hetvābhāsāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.1, 2.0 atra cārvākacchāyayā ātmanirāsāyedam āśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 4.0 tasmāc cidanugrahasya tadarthāñjanādipariṇāmasya ca parasparam avirodha iti prathamacodyanirāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 3.0 tadiyatā vidyāvaidharmyaṃ nirākṛtya atha dvitīyacodyasya nirāsaḥ //
Tantrasāra
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
Tantrāloka
TĀ, 11, 86.2 tallīnatā tannirāsaḥ sarvaṃ caitatkramākramāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Cik., 1, 82, 1.1 abhayetyādinā saṃdehanirāsārtham uktaprayogasaṃkhyāṃ darśayati /
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 32.1, 12.0 nirāse tasya sṛṣṭyādeḥ sṛjyasyāpy aprakāśanāt //