Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 9, 16, 41.0 etad vā asyā nirṛtigṛhītam //
KS, 9, 16, 42.0 nirṛtyaivainaṃ grāhayati //
KS, 13, 2, 47.2 gātrāṇi devā abhisaṃviśantu yamo gṛhṇātu nirṛtis sapatnān iti //
KS, 13, 5, 63.0 sa nirṛtigṛhīta ivāmanyata //
KS, 13, 5, 67.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 13, 5, 69.0 sa nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātmann adhatta //
KS, 13, 5, 73.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 13, 5, 75.0 nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātman dhatte //
KS, 15, 1, 7.0 juṣāṇā nirṛtir vetu svāheti //
KS, 20, 2, 3.0 yat kṛṣṇā eṣa hi taṃ varṇas sacate yaṃ nirṛtir gṛhṇāti //
KS, 20, 2, 4.0 etad vai nirṛtyā bhāgadheyam //
KS, 20, 2, 5.0 yat tuṣā rūpeṇa caiva bhāgadheyena ca nirṛtiṃ niravadayate //
KS, 20, 2, 9.0 etāṃ hi taṃ diśaṃ haranti yaṃ nirṛtir gṛhṇāti //
KS, 20, 2, 10.0 eṣā vai nirṛtyā dik //
KS, 20, 2, 11.0 svāyām eva diśi nirṛtiṃ niravadayate //
KS, 20, 2, 13.0 etad vā asyā nirṛtigṛhītam //
KS, 20, 2, 14.0 yatraivāsyā nirṛtigṛhītaṃ nirṛtiṃ niravadayate //
KS, 20, 2, 14.0 yatraivāsyā nirṛtigṛhītaṃ nirṛtiṃ niravadayate //
KS, 20, 2, 16.0 parācīm eva nirṛtiṃ niravadayate //
KS, 20, 2, 19.0 yāvān evāsyātmā tasmān nirṛtiṃ niravadayate //
KS, 20, 2, 20.0 yaṃ te devī nirṛtir ābabandheti śikyam adhinyasyati //
KS, 20, 2, 22.0 nirṛtipāśād evainaṃ muñcati //