Occurrences

Gautamadharmasūtra
Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Śārṅgadharasaṃhitādīpikā
Janmamaraṇavicāra

Gautamadharmasūtra
GautDhS, 2, 7, 22.1 ākālikā nirghātabhūmikamparāhudarśanolkāḥ //
Kauśikasūtra
KauśS, 14, 5, 33.1 aviśeṣartukālena sarve nirghātādayaḥ smṛtāḥ /
KauśS, 14, 5, 33.2 yac cānyad daivam adbhutaṃ sarvaṃ nirghātavad bhavet //
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Cik., 1, 13.2 yadvyādhinirghātakaraṃ vakṣyate taccikitsite //
Mahābhārata
MBh, 3, 188, 81.1 nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ /
MBh, 6, 7, 26.2 triṃśadbāhuparigrāhyā bhīmanirghātanisvanā //
MBh, 9, 56, 2.2 mahānirghātaghoṣaśca saṃprahārastayor abhūt //
MBh, 9, 56, 44.2 cālayāmāsa pṛthivīṃ mahānirghātanisvanā //
MBh, 9, 57, 26.2 gadānirghātasaṃhrādaḥ prahārāṇām ajāyata //
MBh, 12, 320, 5.2 nirghātaśabdaiśca girir himavān dīryatīva ha //
Manusmṛti
ManuS, 1, 38.2 ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca //
Rāmāyaṇa
Rām, Bā, 39, 5.2 pṛthivyāṃ bhidyamānāyāṃ nirghātasamaniḥsvanaḥ //
Rām, Bā, 66, 18.1 tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ /
Rām, Ār, 29, 26.1 sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ /
Rām, Yu, 24, 19.1 daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam /
Rām, Yu, 41, 33.2 pratilomaṃ vavau vāyur nirghātasamanisvanaḥ /
Rām, Yu, 83, 36.1 antarikṣāt papātolkā nirghātasamanisvanā /
Suśrutasaṃhitā
Su, Utt., 64, 38.1 vyāyāmo 'tra niyuddhādhvaśilānirghātajo hitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 145.1 saṃdhyāgarjitanirghātabhūkampolkānipātane /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 34.1 digdāhakṣatajarajo 'śmavṛṣṭipātaiḥ nirghātakṣiticalanādivaikṛtaiś ca /
Bhāratamañjarī
BhāMañj, 10, 84.1 nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ /
Garuḍapurāṇa
GarPur, 1, 96, 48.1 sandhyāgarjitanirghātabhūkampolkānipātane /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 12.0 hastakuṭṭakanirghātādayaḥ sarvāṇi suvarṇakāropaskarāṇi ca //
Janmamaraṇavicāra
JanMVic, 1, 176.3 caṇḍālodakanirghātarājaśāsanataskaraiḥ //