Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6314
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
ityevam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ / (1.2) Par.?
prātiṣṭhata śukaḥ siddhiṃ hitvā lokāṃścaturvidhān // (1.3) Par.?
tamo hyaṣṭavidhaṃ hitvā jahau pañcavidhaṃ rajaḥ / (2.1) Par.?
tataḥ sattvaṃ jahau dhīmāṃstad adbhutam ivābhavat // (2.2) Par.?
tatastasmin pade nitye nirguṇe liṅgavarjite / (3.1) Par.?
brahmaṇi pratyatiṣṭhat sa vidhūmo 'gnir iva jvalan // (3.2) Par.?
ulkāpātā diśāṃ dāhā bhūmikampāstathaiva ca / (4.1) Par.?
prādurbhūtāḥ kṣaṇe tasmiṃstad adbhutam ivābhavat // (4.2) Par.?
drumāḥ śākhāśca mumucuḥ śikharāṇi ca parvatāḥ / (5.1) Par.?
nirghātaśabdaiśca girir himavān dīryatīva ha // (5.2) Par.?
na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ / (6.1) Par.?
hradāśca saritaścaiva cukṣubhuḥ sāgarāstathā // (6.2) Par.?
vavarṣa vāsavastoyaṃ rasavacca sugandhi ca / (7.1) Par.?
vavau samīraṇaścāpi divyagandhavahaḥ śuciḥ // (7.2) Par.?
sa śṛṅge 'pratime divye himavanmerusaṃbhave / (8.1) Par.?
saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe // (8.2) Par.?
śatayojanavistāre tiryag ūrdhvaṃ ca bhārata / (9.1) Par.?
udīcīṃ diśam āśritya rucire saṃdadarśa ha // (9.2) Par.?
so 'viśaṅkena manasā tathaivābhyapatacchukaḥ / (10.1) Par.?
tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte / (10.2) Par.?
adṛśyetāṃ mahārāja tad adbhutam ivābhavat // (10.3) Par.?
tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ / (11.1) Par.?
na ca pratijaghānāsya sa gatiṃ parvatottamaḥ // (11.2) Par.?
tato mahān abhūcchabdo divi sarvadivaukasām / (12.1) Par.?
gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsinaḥ // (12.2) Par.?
dṛṣṭvā śukam atikrāntaṃ parvataṃ ca dvidhākṛtam / (13.1) Par.?
sādhu sādhviti tatrāsīnnādaḥ sarvatra bhārata // (13.2) Par.?
sa pūjyamāno devaiśca gandharvair ṛṣibhistathā / (14.1) Par.?
yakṣarākṣasasaṃghaiśca vidyādharagaṇaistathā // (14.2) Par.?
divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ / (15.1) Par.?
āsīt kila mahārāja śukābhipatane tadā // (15.2) Par.?
tato mandākinīṃ ramyām upariṣṭād abhivrajan / (16.1) Par.?
śuko dadarśa dharmātmā puṣpitadrumakānanām // (16.2) Par.?
tasyāṃ krīḍantyabhiratāḥ snānti caivāpsarogaṇāḥ / (17.1) Par.?
śūnyākāraṃ nirākārāḥ śukaṃ dṛṣṭvā vivāsasaḥ // (17.2) Par.?
taṃ prakramantam ājñāya pitā snehasamanvitaḥ / (18.1) Par.?
uttamāṃ gatim āsthāya pṛṣṭhato 'nusasāra ha // (18.2) Par.?
śukastu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām / (19.1) Par.?
darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā // (19.2) Par.?
mahāyogagatiṃ tvagryāṃ vyāsotthāya mahātapāḥ / (20.1) Par.?
nimeṣāntaramātreṇa śukābhipatanaṃ yayau // (20.2) Par.?
sa dadarśa dvidhā kṛtvā parvatāgraṃ śukaṃ gatam / (21.1) Par.?
śaśaṃsur ṛṣayastasmai karma putrasya tat tadā // (21.2) Par.?
tataḥ śuketi dīrgheṇa śaikṣeṇākranditastadā / (22.1) Par.?
svayaṃ pitrā svareṇoccaistrīṃllokān anunādya vai // (22.2) Par.?
śukaḥ sarvagato bhūtvā sarvātmā sarvatomukhaḥ / (23.1) Par.?
pratyabhāṣata dharmātmā bhoḥśabdenānunādayan // (23.2) Par.?
tata ekākṣaraṃ nādaṃ bho ityeva samīrayan / (24.1) Par.?
pratyāharajjagat sarvam uccaiḥ sthāvarajaṅgamam // (24.2) Par.?
tataḥ prabhṛti cādyāpi śabdān uccāritān pṛthak / (25.1) Par.?
girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati // (25.2) Par.?
antarhitaḥ prabhāvaṃ tu darśayitvā śukastadā / (26.1) Par.?
guṇān saṃtyajya śabdādīn padam adhyagamat param // (26.2) Par.?
mahimānaṃ tu taṃ dṛṣṭvā putrasyāmitatejasaḥ / (27.1) Par.?
niṣasāda giriprasthe putram evānucintayan // (27.2) Par.?
tato mandākinītīre krīḍanto 'psarasāṃ gaṇāḥ / (28.1) Par.?
āsādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ // (28.2) Par.?
jale nililyire kāścit kāścid gulmān prapedire / (29.1) Par.?
vasanānyādaduḥ kāścid dṛṣṭvā taṃ munisattamam // (29.2) Par.?
tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā / (30.1) Par.?
saktatām ātmanaścaiva prīto 'bhūd vrīḍitaśca ha // (30.2) Par.?
taṃ devagandharvavṛto maharṣigaṇapūjitaḥ / (31.1) Par.?
pinākahasto bhagavān abhyāgacchata śaṃkaraḥ // (31.2) Par.?
tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ / (32.1) Par.?
putraśokābhisaṃtaptaṃ kṛṣṇadvaipāyanaṃ tadā // (32.2) Par.?
agner bhūmer apāṃ vāyor antarikṣasya caiva ha / (33.1) Par.?
vīryeṇa sadṛśaḥ putrastvayā mattaḥ purā vṛtaḥ // (33.2) Par.?
sa tathālakṣaṇo jātastapasā tava saṃbhṛtaḥ / (34.1) Par.?
mama caiva prabhāvena brahmatejomayaḥ śuciḥ // (34.2) Par.?
sa gatiṃ paramāṃ prāpto duṣprāpām ajitendriyaiḥ / (35.1) Par.?
daivatair api viprarṣe taṃ tvaṃ kim anuśocasi // (35.2) Par.?
yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ / (36.1) Par.?
tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati // (36.2) Par.?
chāyāṃ svaputrasadṛśīṃ sarvato 'napagāṃ sadā / (37.1) Par.?
drakṣyase tvaṃ ca loke 'sminmatprasādānmahāmune // (37.2) Par.?
so 'nunīto bhagavatā svayaṃ rudreṇa bhārata / (38.1) Par.?
chāyāṃ paśyan samāvṛttaḥ sa muniḥ parayā mudā // (38.2) Par.?
iti janma gatiścaiva śukasya bharatarṣabha / (39.1) Par.?
vistareṇa mayākhyātaṃ yanmāṃ tvaṃ paripṛcchasi // (39.2) Par.?
etad ācaṣṭa me rājan devarṣir nāradaḥ purā / (40.1) Par.?
vyāsaścaiva mahāyogī saṃjalpeṣu pade pade // (40.2) Par.?
itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam / (41.1) Par.?
dhārayed yaḥ śamaparaḥ sa gacchet paramāṃ gatim // (41.2) Par.?
Duration=0.15850496292114 secs.