Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 5.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 1, 5.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 2, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 6.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 3, 9.5 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 3, 9.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ /
AvŚat, 3, 9.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 4, 7.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 4, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 4, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 6, 7.5 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 6, 7.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 6, 7.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 7, 8.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 7, 8.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 7, 8.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 8, 5.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 8, 5.7 teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 8, 5.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 9, 7.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 9, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 9, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 10, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 10, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 10, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 17, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 17, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 17, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 20, 2.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 20, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 20, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 22, 2.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 22, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 22, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 23, 4.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 23, 4.7 teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 23, 4.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /