Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
Gautamadharmasūtra
GautDhS, 2, 8, 32.1 kisalayakyākulaśunaniryāsāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 14, 32.1 laśunapalāṇḍukyākugṛñjanaśleṣmāntakavṛkṣaniryāsalohitavraścanaśvakākāvalīḍhaśūdroccheṣaṇabhojaneṣv atikṛcchraḥ //
Carakasaṃhitā
Ca, Sū., 1, 73.1 mūlatvaksāraniryāsanālasvarasapallavāḥ /
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 77.3 tathā karpūraniryāsaḥ sūkṣmailāyāḥ phalāni ca //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.2 śirovirecanaṃ saptavidhaṃ phalapatramūlakandapuṣpaniryāsatvagāśrayabhedāt /
Mahābhārata
MBh, 1, 16, 25.2 mahādrumāṇāṃ niryāsā bahavaścauṣadhīrasāḥ //
MBh, 13, 85, 21.1 yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ /
MBh, 13, 101, 38.1 niryāsaḥ saralaścaiva kṛtrimaścaiva te trayaḥ /
MBh, 13, 101, 39.1 niryāsāḥ sallakīvarjyā devānāṃ dayitāstu te /
MBh, 13, 101, 51.2 vasāmedo'sthiniryāsair na kāryaḥ puṣṭim icchatā //
Manusmṛti
ManuS, 5, 6.1 lohitān vṛkṣaniryāsān vṛścanaprabhavāṃs tathā /
Rāmāyaṇa
Rām, Ay, 70, 16.1 candanāguruniryāsān saralaṃ padmakaṃ tathā /
Rām, Ār, 19, 24.3 papāta punar evārtā saniryāseva vallarī //
Rām, Ār, 33, 21.1 niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 25.2 pittāsṛk śamayet pītaṃ niryāso vāṭarūṣakāt //
AHS, Cikitsitasthāna, 3, 57.2 nirguṇḍīpattraniryāsasādhitaṃ kāsajid ghṛtam /
AHS, Cikitsitasthāna, 4, 13.2 gugguluṃ vā manohvāṃ vā śālaniryāsam eva vā //
AHS, Cikitsitasthāna, 6, 44.1 paitte drākṣekṣuniryāsasitākṣaudraparūṣakaiḥ /
AHS, Cikitsitasthāna, 13, 17.1 kṣīrekṣudhātrīniryāsaprāṇadākalkasaṃyutam /
AHS, Cikitsitasthāna, 21, 74.2 dadhimastvikṣuniryāsaśuktais tailāḍhakaṃ samaiḥ //
AHS, Utt., 16, 37.2 śigrupallavaniryāsaḥ sughṛṣṭastāmrasaṃpuṭe //
AHS, Utt., 24, 46.1 varījīvantiniryāsapayobhir yamakaṃ pacet /
AHS, Utt., 39, 170.1 pūtasyāṃśaḥ kṣīrato 'ṃśastathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ /
Daśakumāracarita
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
Kāmasūtra
KāSū, 7, 2, 31.0 tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati //
Kūrmapurāṇa
KūPur, 2, 17, 19.2 palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet //
Matsyapurāṇa
MPur, 135, 36.2 cakruste dehaniryāsaṃ svarṇadhātumivācalāḥ //
Suśrutasaṃhitā
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Cik., 19, 62.1 kevukākandaniryāsaṃ lavaṇaṃ tvatha pākimam /
Su, Ka., 1, 70.2 añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca //
Su, Ka., 2, 4.2 niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 9.1 tvaksāraniryāsaviṣair upayuktair bhavanti hi /
Su, Utt., 12, 13.2 ayastāmrarajastutthaṃ nimbaniryāsamañjanam //
Su, Utt., 50, 18.2 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā //
Su, Utt., 51, 51.2 sarpiryavamadhūcchiṣṭaśālaniryāsajaṃ tathā //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 3, 16, 9.1 āraktāścaiva niryāsāḥ pratyakṣalavaṇāni ca /
Viṣṇusmṛti
ViSmṛ, 51, 36.1 vraścanāmedhyaprabhavān lohitāṃś ca vṛkṣaniryāsān //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 87.2 sajahviḥ śrīkaraḥ śālo raso niryāsarālakau //
AṣṭNigh, 1, 160.2 niryāso yas tu śālmalyāḥ sa mocarasasaṃjñakaḥ //
Rasamañjarī
RMañj, 3, 61.1 agastipuṣpaniryāsamarditaṃ sūraṇodare /
Rasaprakāśasudhākara
RPSudh, 2, 8.1 iṅgudīmūlaniryāse marditaḥ pāradastryaham /
RPSudh, 2, 29.2 iṅgudīpatraniryāse mardayeddinasaptakam //
Rasaratnasamuccaya
RRS, 2, 146.1 kaṭukālābuniryāsa āloḍya rasakaṃ pacet /
RRS, 5, 166.2 ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ //
RRS, 12, 128.1 uddhṛtyārdrakaniryāsair mardayitvā viśoṣayet /
RRS, 14, 10.1 saptadhā vyoṣaniryāsai rasaḥ kanakasundaraḥ /
Rasaratnākara
RRĀ, R.kh., 7, 24.2 agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //
RRĀ, Ras.kh., 4, 27.2 kāntabhasma kaṇācūrṇaṃ nimbaniryāsameva ca //
RRĀ, Ras.kh., 6, 19.2 śālmalījātaniryāsaistulyaṃ śarkarayā saha //
RRĀ, Ras.kh., 7, 53.2 triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet //
RRĀ, V.kh., 6, 67.1 mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /
RRĀ, V.kh., 8, 30.1 agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /
RRĀ, V.kh., 8, 31.1 agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /
RRĀ, V.kh., 17, 13.1 agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /
RRĀ, V.kh., 18, 170.1 nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /
RRĀ, V.kh., 19, 62.1 babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā /
RRĀ, V.kh., 19, 94.2 chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //
Rasendracintāmaṇi
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 4, 36.1 agastipuṣpaniryāsairmarditaḥ sūraṇodare /
RCint, 7, 103.1 agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /
Rasendracūḍāmaṇi
RCūM, 14, 142.1 bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ /
Rasārṇava
RArṇ, 6, 17.1 svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ /
RArṇ, 7, 19.2 niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam //
RArṇ, 7, 30.1 kaṭukālābuniryāsenāloḍya rasakaṃ pacet /
RArṇ, 7, 68.2 siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //
RArṇ, 7, 71.0 kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ //
RArṇ, 7, 92.1 sarjikāsarjaniryāsapiṇyākorṇāsamanvitam /
RArṇ, 10, 51.1 kārpāsapattraniryāse svinnas trikaṭukānvite /
RArṇ, 11, 31.1 kadalīkandaniryāsairmūlakandarasena ca /
RArṇ, 11, 133.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
RArṇ, 11, 136.1 rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /
RArṇ, 12, 170.1 tintiṇīpattraniryāsair īṣattāmrarajoyutam /
RArṇ, 12, 175.1 śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet /
RArṇ, 12, 231.2 niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //
RArṇ, 15, 175.1 palāśabījaniryāsaṃ kokilonmattavāruṇi /
RArṇ, 17, 13.1 śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /
RArṇ, 17, 15.2 tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param //
RArṇ, 17, 27.1 pītagandhakapālāśaniryāsena pralepitam /
RArṇ, 17, 109.2 kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //
Rājanighaṇṭu
RājNigh, Śālm., 1.1 śālmalī tasya niryāso rohitaś caikavīrakaḥ /
RājNigh, Āmr, 234.1 pūgavṛkṣasya niryāso himaḥ saṃmohano guruḥ /
RājNigh, Pānīyādivarga, 144.1 tālādirasaniryāsaiḥ saindhīṃ hālāṃ surāṃ jaguḥ /
RājNigh, Pānīyādivarga, 151.1 sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru /
Ānandakanda
ĀK, 1, 4, 516.1 śrīveṣṭanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /
ĀK, 1, 4, 518.1 tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param /
ĀK, 1, 5, 41.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
ĀK, 1, 15, 41.1 brāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam /
ĀK, 1, 23, 390.1 tintriṇīpatraniryāsamīṣattāmrarajoyutam /
ĀK, 1, 23, 394.1 śākavṛkṣasya niryāsaṃ yatnataḥ parigālayet /
ĀK, 1, 24, 164.1 palāśabījaniryāsaṃ kokilonmattavāruṇī /
ĀK, 1, 24, 205.1 tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet /
ĀK, 1, 26, 133.2 kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet //
ĀK, 2, 1, 98.2 agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet //
ĀK, 2, 1, 290.2 teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ //
Āryāsaptaśatī
Āsapt, 1, 31.1 vyāsagirāṃ niryāsaṃ sāraṃ viśvasya bhārataṃ vande /
Āsapt, 2, 207.1 gandhagrāhiṇi śālonmīlitaniryāsanihitanikhilāṅgi /
Śyainikaśāstra
Śyainikaśāstra, 5, 15.2 sravatsaralaniryāsasurabhīkṛtamārutāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.1 elīyaḥ kumārīrasajanitaniryāsadravyaviśeṣaḥ eluvā iti prasiddhaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 14.0 mocarasaṃ śālmalīniryāsam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 58.3 niryāso daśamaṃ varṣaṃ tadūrdhvaṃ na praśasyate //
Bhāvaprakāśa
BhPr, 6, 8, 78.2 niryāsavatpramuñcati tacchilājatu kīrtitam //
BhPr, 6, 8, 197.3 niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 3.0 gairikaṃ prasiddhaṃ kāsīsaṃ prasiddhaṃ ṭaṅkaṇaṃ kṣāraḥ varāṭikā śaṅkhaṃ torī sphaṭikā kaṅkuṣṭhaṃ cokaniryāsaḥ //
Haribhaktivilāsa
HBhVil, 4, 80.2 niryāsānāṃ guḍānāṃ ca lavaṇānāṃ tathaiva ca /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 18.3 svādvādiṣu ca niryāse pārade'pi raso viṣe /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 9.2 palāṇḍuvṛkṣaniryāsadevasvakavakāni ca //
Rasakāmadhenu
RKDh, 1, 1, 228.2 jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru //
RKDh, 1, 5, 8.2 kadalīkandaniryāsairmūlakandarasena ca //
Rasārṇavakalpa
RAK, 1, 199.1 śākavṛkṣasya niryāsaṃ yatnena parigālayet /
Uḍḍāmareśvaratantra
UḍḍT, 3, 3.1 śatruniryāsaṃ saṃgṛhya cūrṇaṃ sattvaṃ ca tasya vai /
UḍḍT, 3, 5.1 niryāsaiḥ śālasambhūtair bījāni katakasya ca /
UḍḍT, 3, 7.1 vāstukasya tu niryāsaṃ bījāni katakasya ca /
UḍḍT, 3, 8.2 kapikacchukaniryāsair mātuluṅgasya bījakam //
Yogaratnākara
YRā, Dh., 162.1 agastipatraniryāsaiḥ śigrumūlaṃ supeṣitam /
YRā, Dh., 324.2 niryāsavat pramuñcanti tacchilājatu kīrtyate //
YRā, Dh., 402.1 agastyapatraniryāsamarditaṃ sūraṇasthitam /