Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 13, 29.4 tato niveśāya tadā sa vipraḥ saṃśitavrataḥ /
MBh, 1, 42, 8.1 evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi /
MBh, 1, 42, 13.1 niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ /
MBh, 1, 67, 20.10 anyathā tvāṃ na neṣyāmi svaniveśam asatkṛtām /
MBh, 1, 143, 20.11 gatāhani niveśeṣu bhojyaṃ rājārham ānayat /
MBh, 1, 176, 6.2 kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā //
MBh, 1, 187, 24.3 akrameṇa niveśe ca dharmalopo mahān bhavet /
MBh, 1, 202, 27.2 niḥsapatnau kurukṣetre niveśam abhicakratuḥ //
MBh, 1, 206, 6.2 sa gaṅgādvāram āsādya niveśam akarot prabhuḥ //
MBh, 1, 206, 11.1 tathā paryākule tasmin niveśe pāṇḍunandanaḥ /
MBh, 1, 207, 3.2 niveśāṃśca dvijātibhyaḥ so 'dadat kurusattamaḥ //
MBh, 2, 19, 1.3 nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ //
MBh, 2, 24, 12.2 balena caturaṅgeṇa niveśam akarot prabhuḥ //
MBh, 3, 62, 4.2 supariśrāntavāhās te niveśāya mano dadhuḥ //
MBh, 3, 95, 2.1 rājan niveśe buddhir me vartate putrakāraṇāt /
MBh, 3, 211, 26.1 yadyagnayo hi spṛśyeyur niveśasthā davāgninā /
MBh, 3, 229, 15.1 kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ /
MBh, 3, 258, 16.2 rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām //
MBh, 3, 267, 13.2 niveśam akarot tatra sugrīvānumate tadā //
MBh, 5, 8, 2.1 tasya senāniveśo 'bhūd adhyardham iva yojanam /
MBh, 5, 89, 34.2 niveśāya yayau veśma vidurasya mahātmanaḥ //
MBh, 5, 149, 69.2 niveśaṃ kārayāmāsa kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 156, 3.2 senāniveśe yadvṛttaṃ kurupāṇḍavasenayoḥ //
MBh, 5, 158, 1.2 senāniveśaṃ samprāpya kaitavyaḥ pāṇḍavasya ha /
MBh, 5, 196, 15.2 senāniveśāste rājann āviśañ śatasaṃghaśaḥ //
MBh, 6, 55, 132.3 kirīṭivitrāsitasarvayodhā cakre niveśaṃ dhvajinī kurūṇām //
MBh, 6, 115, 59.3 niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ //
MBh, 7, 48, 39.2 niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ //
MBh, 9, 28, 61.2 senāniveśam ājagmur hataśeṣāstrayo rathāḥ //
MBh, 10, 1, 3.1 senāniveśam abhito nātidūram avasthitāḥ /
MBh, 12, 141, 25.2 dūre grāmaniveśaśca tasmād deśād iti prabho /
MBh, 13, 110, 41.1 brahmakanyāniveśe ca sarvabhūtamanohare /
MBh, 14, 63, 9.1 prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 63, 10.2 ṣaṭpathaṃ navasaṃsthānaṃ niveśaṃ cakrire dvijāḥ //
MBh, 14, 63, 11.1 mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi /