Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 10, 22.15 saha yakṣaiḥ sagandharvaiḥ saha sarvair niśācaraiḥ /
MBh, 6, 87, 16.2 apaśyāma mahārāja vadhyamānānniśācaraiḥ //
MBh, 11, 16, 12.2 bhūtaiḥ piśācai rakṣobhir vividhaiśca niśācaraiḥ //
Rāmāyaṇa
Rām, Bā, 19, 3.2 anayā saṃvṛto gatvā yoddhāhaṃ tair niśācaraiḥ //
Rām, Bā, 19, 5.2 yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ //
Rām, Ār, 5, 18.2 paripālaya no rāma vadhyamānān niśācaraiḥ //
Rām, Ār, 43, 17.1 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ /
Rām, Ār, 52, 26.1 apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ /
Rām, Yu, 29, 15.1 prākāracayasaṃsthaiśca tathā nīlair niśācaraiḥ /
Rām, Yu, 41, 35.1 tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī /
Rām, Yu, 60, 12.2 jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ //
Rām, Yu, 66, 2.2 niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva //
Rām, Yu, 101, 1.2 praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ //
Rām, Utt, 5, 40.1 tatastu te rākṣasapuṃgavāstrayo niśācaraiḥ putraśataiśca saṃvṛtāḥ /
Rām, Utt, 7, 7.1 niśācaraistudyamāno mīnair iva mahātimiḥ /
Rām, Utt, 7, 50.1 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ /
Rām, Utt, 11, 40.2 nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ //
Rām, Utt, 24, 17.2 praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ //
Rām, Utt, 28, 29.1 daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ /
Liṅgapurāṇa
LiPur, 1, 104, 26.1 yamāgnivāyurudrāṃbusomaśakraniśācaraiḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 20.1 alaṃ niśācarair dagdhair dīnair anaparādhibhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 13.1 gṛhītvā tāṃ tadā rakṣo 'bhyarcyamāno niśācaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 25.1 jagāmākāśam āviśya pūjyamāno niśācaraiḥ /