Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7776
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ / (1.2) Par.?
saṃgrāme kim akurvanta tanmamācakṣva saṃjaya // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
irāvantaṃ tu nihataṃ saṃgrāme vīkṣya rākṣasaḥ / (2.2) Par.?
vyanadat sumahānādaṃ bhaimasenir ghaṭotkacaḥ // (2.3) Par.?
nadatastasya śabdena pṛthivī sāgarāmbarā / (3.1) Par.?
saparvatavanā rājaṃścacāla subhṛśaṃ tadā / (3.2) Par.?
antarikṣaṃ diśaścaiva sarvāśca pradiśastathā // (3.3) Par.?
taṃ śrutvā sumahānādaṃ tava sainyasya bhārata / (4.1) Par.?
ūrustambhaḥ samabhavad vepathuḥ sveda eva ca // (4.2) Par.?
sarva eva ca rājendra tāvakā dīnacetasaḥ / (5.1) Par.?
sarpavat samaveṣṭanta siṃhabhītā gajā iva // (5.2) Par.?
ninadat sumahānādaṃ nirghātam iva rākṣasaḥ / (6.1) Par.?
jvalitaṃ śūlam udyamya rūpaṃ kṛtvā vibhīṣaṇam // (6.2) Par.?
nānāpraharaṇair ghorair vṛto rākṣasapuṃgavaiḥ / (7.1) Par.?
ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ // (7.2) Par.?
tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam / (8.1) Par.?
svabalaṃ ca bhayāt tasya prāyaśo vimukhīkṛtam // (8.2) Par.?
tato duryodhano rājā ghaṭotkacam upādravat / (9.1) Par.?
pragṛhya vipulaṃ cāpaṃ siṃhavad vinadanmuhuḥ // (9.2) Par.?
pṛṣṭhato 'nuyayau cainaṃ sravadbhiḥ parvatopamaiḥ / (10.1) Par.?
kuñjarair daśasāhasrair vaṅgānām adhipaḥ svayam // (10.2) Par.?
tam āpatantaṃ samprekṣya gajānīkena saṃvṛtam / (11.1) Par.?
putraṃ tava mahārāja cukopa sa niśācaraḥ // (11.2) Par.?
tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / (12.1) Par.?
rākṣasānāṃ ca rājendra duryodhanabalasya ca // (12.2) Par.?
gajānīkaṃ ca samprekṣya meghavṛndam ivodyatam / (13.1) Par.?
abhyadhāvanta saṃkruddhā rākṣasāḥ śastrapāṇayaḥ // (13.2) Par.?
nadanto vividhānnādānmeghā iva savidyutaḥ / (14.1) Par.?
śaraśaktyṛṣṭinārācair nighnanto gajayodhinaḥ // (14.2) Par.?
bhiṇḍipālaistathā śūlair mudgaraiḥ saparaśvadhaiḥ / (15.1) Par.?
parvatāgraiśca vṛkṣaiśca nijaghnuste mahāgajān // (15.2) Par.?
bhinnakumbhān virudhirān bhinnagātrāṃśca vāraṇān / (16.1) Par.?
apaśyāma mahārāja vadhyamānānniśācaraiḥ // (16.2) Par.?
teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu / (17.1) Par.?
duryodhano mahārāja rākṣasān samupādravat // (17.2) Par.?
amarṣavaśam āpannastyaktvā jīvitam ātmanaḥ / (18.1) Par.?
mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ // (18.2) Par.?
jaghāna ca maheṣvāsaḥ pradhānāṃstatra rākṣasān / (19.1) Par.?
saṃkruddho bharataśreṣṭha putro duryodhanastava // (19.2) Par.?
vegavantaṃ mahāraudraṃ vidyujjihvaṃ pramāthinam / (20.1) Par.?
śaraiścaturbhiścaturo nijaghāna mahārathaḥ // (20.2) Par.?
tataḥ punar ameyātmā śaravarṣaṃ durāsadam / (21.1) Par.?
mumoca bharataśreṣṭha niśācarabalaṃ prati // (21.2) Par.?
tat tu dṛṣṭvā mahat karma putrasya tava māriṣa / (22.1) Par.?
krodhenābhiprajajvāla bhaimasenir mahābalaḥ // (22.2) Par.?
visphārya ca mahaccāpam indrāśanisamasvanam / (23.1) Par.?
abhidudrāva vegena duryodhanam ariṃdamam // (23.2) Par.?
tam āpatantam udvīkṣya kālasṛṣṭam ivāntakam / (24.1) Par.?
na vivyathe mahārāja putro duryodhanastava // (24.2) Par.?
athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ / (25.1) Par.?
ye tvayā sunṛśaṃsena dīrghakālaṃ pravāsitāḥ / (25.2) Par.?
yacca te pāṇḍavā rājaṃśchaladyūte parājitāḥ // (25.3) Par.?
yaccaiva draupadī kṛṣṇā ekavastrā rajasvalā / (26.1) Par.?
sabhām ānīya durbuddhe bahudhā kleśitā tvayā // (26.2) Par.?
tava ca priyakāmena āśramasthā durātmanā / (27.1) Par.?
saindhavena parikliṣṭā paribhūya pitṝnmama // (27.2) Par.?
eteṣām avamānānām anyeṣāṃ ca kulādhama / (28.1) Par.?
antam adya gamiṣyāmi yadi notsṛjase raṇam // (28.2) Par.?
evam uktvā tu haiḍimbo mahad visphārya kārmukam / (29.1) Par.?
saṃdaśya daśanair oṣṭhaṃ sṛkkiṇī parisaṃlihan // (29.2) Par.?
śaravarṣeṇa mahatā duryodhanam avākirat / (30.1) Par.?
parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ // (30.2) Par.?
Duration=0.16206693649292 secs.