Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 45, 6.2 caritaṃ pārthivendrasya yathā niṣṭhāṃ gataśca saḥ /
MBh, 1, 84, 8.3 dṛṣṭo hi me parataścāpi lokaḥ prāptā bhogāḥ sarvato nāsti niṣṭhā //
MBh, 1, 85, 15.1 sa jāyamāno vigṛhītagātraḥ ṣaḍjñānaniṣṭhāyatano manuṣyaḥ /
MBh, 1, 92, 18.8 sa tu lebhe parāṃ niṣṭhāṃ prāpya dharmabhṛtāṃ varaḥ /
MBh, 1, 165, 9.4 niṣṭhānnāni ca sūpāṃśca dadhikulyāstathaiva ca /
MBh, 2, 51, 19.1 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām /
MBh, 3, 133, 7.1 śuśrūṣavaś cāpi jitendriyāś ca jñānāgame cāpi gatāḥ sma niṣṭhām /
MBh, 5, 5, 10.2 niṣṭhām āpatsyate mūḍhaḥ kruddhe gāṇḍīvadhanvani //
MBh, 6, BhaGī 3, 3.2 loke 'smindvividhā niṣṭhā purā proktā mayānagha /
MBh, 6, BhaGī 5, 17.1 tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ /
MBh, 6, BhaGī 17, 1.3 teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ //
MBh, 6, BhaGī 18, 50.2 samāsenaiva kaunteya niṣṭhā jñānasya yā parā //
MBh, 6, 61, 56.2 vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam //
MBh, 7, 54, 12.2 sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā //
MBh, 7, 149, 35.3 punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ //
MBh, 7, 158, 59.2 prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira //
MBh, 7, 172, 62.2 sa tanniṣṭhastapasā dharmam īḍyaṃ tadbhaktyā vai viśvarūpaṃ dadarśa /
MBh, 8, 22, 19.3 aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate //
MBh, 8, 68, 31.2 svadharmaniṣṭhāṃ mahatīm avāpya vyāptāṃś ca lokān yaśasā samīyuḥ //
MBh, 9, 55, 2.1 dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī /
MBh, 9, 64, 25.2 pṛthivīṃ pālayitvāham etāṃ niṣṭhām upāgataḥ //
MBh, 10, 1, 65.2 yathā hyasyedṛśī niṣṭhā kṛte kārye 'pi duṣkare //
MBh, 11, 10, 17.2 niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam //
MBh, 12, 10, 19.1 kathaṃ tasmāt samutpannastanniṣṭhas tadupāśrayaḥ /
MBh, 12, 20, 6.1 karmaniṣṭhāṃstu budhyethāstaponiṣṭhāṃśca bhārata /
MBh, 12, 20, 6.1 karmaniṣṭhāṃstu budhyethāstaponiṣṭhāṃśca bhārata /
MBh, 12, 60, 19.2 dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet //
MBh, 12, 72, 3.1 dharmaniṣṭhāñ śrutavato vedavratasamāhitān /
MBh, 12, 84, 51.2 niṣṭhā kṛtā tena yadā saha syāt taṃ tatra mārgaṃ praṇayed asaktam //
MBh, 12, 149, 78.2 tasya niṣṭhāvasānānte rudantaḥ kiṃ kariṣyatha //
MBh, 12, 157, 17.2 dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā //
MBh, 12, 169, 34.1 ātmanyevātmanā jāta ātmaniṣṭho 'prajo 'pi vā /
MBh, 12, 205, 1.3 teṣāṃ vijñānaniṣṭhānām anyat tattvaṃ na rocate //
MBh, 12, 212, 6.1 ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate /
MBh, 12, 212, 6.1 ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate /
MBh, 12, 217, 9.1 bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ /
MBh, 12, 222, 7.1 yā gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām /
MBh, 12, 251, 6.2 dharmasya niṣṭhā svācārastam evāśritya bhotsyase //
MBh, 12, 261, 5.2 yadyeṣā paramā niṣṭhā yadyeṣā paramā gatiḥ /
MBh, 12, 262, 6.2 jñānaniṣṭhāstriśuklāśca sarvabhūtahite ratāḥ //
MBh, 12, 262, 34.2 bhavanto jñānaniṣṭhā vai gṛhasthāḥ karmaniścayāḥ /
MBh, 12, 262, 34.3 āśramāṇāṃ ca sarveṣāṃ niṣṭhāyām aikyam ucyate //
MBh, 12, 262, 41.2 vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca //
MBh, 12, 262, 42.1 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca /
MBh, 12, 293, 48.1 pañcaviṃśatiniṣṭho 'yaṃ yadāsamyak pravartate /
MBh, 12, 308, 38.1 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ /
MBh, 12, 308, 39.1 jñānaniṣṭhāṃ vadantyeke mokṣaśāstravido janāḥ /
MBh, 12, 308, 39.2 karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ //
MBh, 12, 308, 40.2 tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā //
MBh, 12, 309, 90.2 svakarmaniṣṭhāphalasākṣikeṇa bhūtāni kālaḥ pacati prasahya //
MBh, 12, 312, 7.2 praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam //
MBh, 12, 314, 32.1 vedeṣu niṣṭhāṃ samprāpya sāṅgeṣvatitapasvinaḥ /
MBh, 12, 335, 83.1 pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ /
MBh, 12, 337, 2.1 kim etānyekaniṣṭhāni pṛthaṅniṣṭhāni vā mune /
MBh, 12, 337, 2.1 kim etānyekaniṣṭhāni pṛthaṅniṣṭhāni vā mune /
MBh, 12, 337, 9.3 guror me jñānaniṣṭhasya himavatpāda āsataḥ //
MBh, 12, 337, 64.1 yathāgamaṃ yathājñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ /
MBh, 12, 337, 65.2 niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ //
MBh, 13, 6, 13.1 tathā svargaśca bhogaśca niṣṭhā yā ca manīṣitā /
MBh, 13, 16, 32.1 adhyātmagatiniṣṭhānāṃ dhyāninām ātmavedinām /
MBh, 13, 16, 59.2 adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptir avyayā //
MBh, 13, 16, 64.1 jñānavijñānaniṣṭhānāṃ nirupākhyā nirañjanā /
MBh, 13, 19, 5.2 nānānirayaniṣṭhāntā mānuṣā bahavo yadā //
MBh, 13, 24, 58.1 tapasvinastaponiṣṭhāsteṣāṃ bhaikṣacarāśca ye /
MBh, 13, 27, 77.1 tadbhāvastadgatamanāstanniṣṭhastatparāyaṇaḥ /
MBh, 13, 32, 24.2 lokajyeṣṭhāñ jñānaniṣṭhāṃstamoghnāṃl lokabhāskarān //
MBh, 13, 44, 30.2 na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam /
MBh, 13, 44, 36.2 yathā niṣṭhākaraṃ śulkaṃ na jātvāsīt tathā śṛṇu //
MBh, 13, 44, 42.1 yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā /
MBh, 13, 44, 43.2 yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā //
MBh, 13, 44, 46.2 bhavet teṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām //
MBh, 13, 44, 53.1 pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade /
MBh, 13, 61, 46.1 bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca /
MBh, 13, 68, 19.1 vedāntaniṣṭhasya bahuśrutasya prajñānatṛptasya jitendriyasya /
MBh, 13, 85, 39.2 ete 'ṣṭāvagnijāḥ sarve jñānaniṣṭhā nirāmayāḥ //
MBh, 13, 90, 43.1 svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhāstathaiva ca /
MBh, 13, 90, 43.1 svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhāstathaiva ca /
MBh, 13, 90, 43.2 taponiṣṭhāśca boddhavyāḥ karmaniṣṭhāśca bhārata //
MBh, 13, 90, 43.2 taponiṣṭhāśca boddhavyāḥ karmaniṣṭhāśca bhārata //
MBh, 13, 90, 44.1 kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhārata /
MBh, 14, 20, 26.2 tataḥ saṃjāyate niṣṭhā janmaitat saptadhā viduḥ //
MBh, 14, 22, 12.2 na niṣṭhām adhigacchanti buddhistām adhigacchati //
MBh, 14, 22, 22.1 śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā /
MBh, 14, 30, 24.2 iyaṃ niṣṭhā bahuvidhā prajñayā tvadhyavasyati /
MBh, 15, 45, 36.2 śrutvā rājñastathā niṣṭhāṃ na tvaśocan gatiṃ ca te //
MBh, 15, 46, 15.2 vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama //
MBh, 17, 3, 14.2 na vidyate saṃdhir athāpi vigraho mṛtair martyair iti lokeṣu niṣṭhā /