Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 21, 11.1 pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca /
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 31, 3.1 śyāvā lohitikā nīlā pītikā vāpi mānavam /
Su, Sū., 45, 5.1 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke bhāṣante //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 6, 17.1 mahatī piḍakā nīlā piḍakā vinatā smṛtā /
Su, Nid., 8, 11.2 nīloddhatasirā hanti sā garbhaṃ sa ca tāṃ tathā //
Su, Nid., 16, 6.2 sadāhapākasaṃsrāvau nīlau pītau ca pittataḥ //
Su, Nid., 16, 34.2 śyāvatāṃ nīlatāṃ vāpi gataḥ sa śyāvadantakaḥ //
Su, Śār., 4, 73.1 śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ /
Su, Śār., 7, 18.2 pittāduṣṇāś ca nīlāśca śītā gauryaḥ sthirāḥ kaphāt /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 25, 31.1 bhavedyadā tadbhramarāṅganīlaṃ tadā vipakvaṃ vinidhāya pātre /
Su, Ka., 4, 17.1 rājyaḥ salohitā yatra nīlāḥ pītāḥ sitāstathā /
Su, Ka., 8, 63.2 śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca //
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Utt., 2, 7.2 pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃsravet sandhimadhyāt //
Su, Utt., 4, 4.2 prastāri prathitamihārma śuklabhāge vistīrṇaṃ tanu rudhiraprabhaṃ sanīlam //
Su, Utt., 7, 20.1 śikhibarhavicitrāṇi nīlakṛṣṇāni paśyati /
Su, Utt., 7, 27.1 rāgo 'ruṇo mārutajaḥ pradiṣṭaḥ pittāt parimlāyyathavāpi nīlaḥ /
Su, Utt., 11, 11.1 nīlān yavān gavyapayo 'nupītān śalākinaḥ śuṣkatanūn vidahya /
Su, Utt., 15, 17.1 arma cālpaṃ dadhinibhaṃ nīlaṃ raktamathāpi vā /
Su, Utt., 26, 39.2 śatāvarīṃ tilān kṛṣṇān madhukaṃ nīlamutpalam //
Su, Utt., 40, 11.1 pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ /
Su, Utt., 40, 64.2 mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam //
Su, Utt., 44, 12.2 taṃ vātapittāddharipītanīlaṃ halīmakaṃ nāma vadanti tajjñāḥ //
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Su, Utt., 47, 63.1 udbhinnanīlanalināmburuhākarāṇāṃ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ /