Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Garuḍapurāṇa
Kālikāpurāṇa
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 48.1 apāsmat tama ucchatu nīlaṃ piśaṅgam uta lohitaṃ yat /
AVŚ, 15, 1, 7.0 nīlam asyodaraṃ lohitaṃ pṛṣṭham //
Chāndogyopaniṣad
ChU, 1, 6, 5.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma /
ChU, 1, 6, 6.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ /
ChU, 1, 7, 4.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma /
ChU, 1, 7, 4.6 atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 26, 7.1 yad v eva vidyutaḥ saṃdravantyai nīlaṃ rūpam bhavati tad apāṃ rūpam annasya manaso yajuṣaḥ //
Jaiminīyabrāhmaṇa
JB, 3, 346, 4.0 tad yat parjanyasya varṣiṣyataḥ kṛṣṇaṃ tannīlam //
Arthaśāstra
ArthaŚ, 2, 11, 4.1 masūrakaṃ tripuṭakaṃ kūrmakam ardhacandrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kharakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddhaṃ cāpraśastam //
ArthaŚ, 4, 1, 19.1 pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam //
Carakasaṃhitā
Ca, Nid., 2, 24.1 yat kṛṣṇamathavā nīlaṃ yadvā śakradhanuṣprabham /
Ca, Indr., 1, 19.1 nīlaṃ vā yadi vā śyāvaṃ tāmraṃ vā yadi vāruṇam /
Mahābhārata
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
Rāmāyaṇa
Rām, Yu, 31, 9.2 ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 24, 41.2 māṃsī kuṣṭhaṃ tilāḥ kṛṣṇāḥ śārivā nīlam utpalam //
Bodhicaryāvatāra
BoCA, 9, 19.2 na hi sphaṭikavan nīlaṃ nīlatve 'nyam apekṣate //
BoCA, 9, 20.2 anīlatve na tan nīlaṃ kuryādātmānamātmanā //
BoCA, 9, 21.2 anīlatve na tan nīlaṃ kuryādātmānamātmanā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 157.2 tvaddviṣāṃ dīrghikāsyeva viśīrṇaṃ nīlam utpalam //
Kāvyālaṃkāra
KāvyAl, 1, 54.2 nīlaṃ palāśamābaddhamantarāle srajāmiva //
Matsyapurāṇa
MPur, 113, 30.2 ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam //
Nāṭyaśāstra
NāṭŚ, 3, 76.1 śvetaṃ śirasi vastraṃ syānnīlaṃ raudre ca parvaṇi /
Saṃvitsiddhi
SaṃSi, 1, 70.2 nīlam utpalam evedam iti sākṣāccakāsti naḥ //
Suśrutasaṃhitā
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 21, 11.1 pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca /
Su, Cik., 25, 31.1 bhavedyadā tadbhramarāṅganīlaṃ tadā vipakvaṃ vinidhāya pātre /
Su, Utt., 4, 4.2 prastāri prathitamihārma śuklabhāge vistīrṇaṃ tanu rudhiraprabhaṃ sanīlam //
Su, Utt., 15, 17.1 arma cālpaṃ dadhinibhaṃ nīlaṃ raktamathāpi vā /
Su, Utt., 40, 11.1 pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ /
Su, Utt., 40, 64.2 mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam //
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.9 na hi nīlaṃ śilpisahasreṇāpi pītaṃ kartuṃ śakyate /
Garuḍapurāṇa
GarPur, 1, 73, 7.1 teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam /
GarPur, 1, 75, 2.2 nīlaṃ punaḥ khalu sitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena ca tadvibhāti //
GarPur, 1, 133, 13.2 rocanā tvaruṇā kṛṣṇā nīlaṃ dhūmrā ca śukrakā //
Kālikāpurāṇa
KālPur, 54, 22.1 raktaṃ kauśeyavastraṃ ca deyaṃ nīlaṃ kadāpi na /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 bhūtanimittatvādunmādādīnāṃ śalyaśāstraṃ nīlaṃ viśeṣā śmaśruhīnasyāpi artho atra vidhānenāhṛtam kṛtsnaṃ adhikāsthīnītyarthaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 106.2 jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //
RPSudh, 5, 70.2 nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate //
RPSudh, 7, 15.1 nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /
Rasaratnasamuccaya
RRS, 4, 11.1 nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /
RRS, 4, 22.1 kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /
Rasaratnākara
RRĀ, R.kh., 5, 46.3 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā /
RRĀ, V.kh., 8, 29.2 raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam //
Rasendracintāmaṇi
RCint, 7, 62.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /
Rasendracūḍāmaṇi
RCūM, 12, 5.2 nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /
RCūM, 12, 15.1 kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam /
Rasārṇava
RArṇ, 7, 108.1 nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /
RArṇ, 11, 205.1 kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā /
Ratnadīpikā
Ratnadīpikā, 1, 8.1 nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ viduḥ /
Ratnadīpikā, 3, 12.1 muktāphalaṃ komalaṃ ca sunīlaṃ śvetaraktakam /
Ratnadīpikā, 4, 14.2 payomadhye kṣipennīlaṃ sunīlaṃ tatpayo bhavet //
Rājanighaṇṭu
RājNigh, Kar., 182.2 utpalam īṣan nīlaṃ trividham itīdaṃ bhavet kamalam //
RājNigh, 12, 71.1 javādi nīlaṃ sasnigdham īṣat pītaṃ sugandhadam /
RājNigh, 13, 27.1 svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /
RājNigh, 13, 113.1 śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /
RājNigh, 13, 113.2 śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //
RājNigh, 13, 150.2 tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //
Skandapurāṇa
SkPur, 4, 16.2 bhūtvā lohitamāśveva punarnīlamabhūttadā //
Tantrāloka
TĀ, 2, 16.1 nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ /
Ānandakanda
ĀK, 1, 12, 146.2 tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 86.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.2 cakrākāraṃ bhavedvakraṃ nīlaṃ hālāhalaṃ matam //
Agastīyaratnaparīkṣā
AgRPar, 1, 4.2 nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ hitam //
Rasasaṃketakalikā
RSK, 1, 30.1 raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 116.2 nīlaṃ raktaṃ tadabhavanmecakaṃ yaddhi sūtrakam //
Yogaratnākara
YRā, Dh., 311.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /