Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 3, 10.1 kautūhalāt sphītataraiśca netrairnīlotpalārdhairiva kīryamāṇam /
Carakasaṃhitā
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Mahābhārata
MBh, 1, 61, 96.1 nātihrasvā na mahatī nīlotpalasugandhinī /
MBh, 1, 138, 22.3 imau nīlotpalaśyāmau nareṣvapratimau bhuvi //
MBh, 1, 155, 43.1 nīlotpalasamo gandho yasyāḥ krośāt pravāyati /
MBh, 1, 157, 16.26 strīratnam asitāpāṅgī śyāmā nīlotpalaṃ yathā /
MBh, 1, 175, 10.2 nīlotpalasamo gandho yasyāḥ krośāt pravāyati //
MBh, 1, 176, 29.51 nīlotpalamayaṃ deśaṃ kurvāṇevāvalokayat /
MBh, 3, 186, 66.1 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ /
MBh, 6, 68, 17.2 nistriṃśānāṃ ca pītānāṃ nīlotpalanibhāḥ prabhāḥ //
MBh, 7, 22, 51.1 nīlotpalasavarṇāstu tapanīyavibhūṣitāḥ /
MBh, 7, 114, 8.2 nīlotpalamayīṃ mālāṃ dhārayan sa purā yathā //
MBh, 12, 160, 38.1 nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram /
MBh, 13, 80, 21.2 nīlotpalavimiśraiśca sarobhir bahupaṅkajaiḥ //
MBh, 15, 32, 9.2 nīlotpalābhā puradevateva kṛṣṇā sthitā mūrtimatīva lakṣmīḥ //
MBh, 15, 32, 11.1 iyaṃ svasā rājacamūpatestu pravṛddhanīlotpaladāmavarṇā /
Rāmāyaṇa
Rām, Ki, 1, 28.1 eṣā prasannasalilā padmanīlotpalāyatā /
Rām, Ki, 29, 24.1 nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa /
Rām, Ki, 37, 34.2 babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ //
Rām, Ki, 42, 41.2 nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ //
Rām, Yu, 87, 32.1 raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām /
Amarakośa
AKośa, 1, 29.2 nīlotpalaṃ ca pañcaite pañcabāṇasya sāyakāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 56.2 mṛṇālacandanośīranīlotpalaparūṣakam //
AHS, Cikitsitasthāna, 5, 17.1 nīlotpalaṃ tāmalakīṃ trāyamāṇāṃ durālabhām /
AHS, Utt., 13, 23.1 māṃsītrijātakāyaḥkuṅkumanīlotpalābhayātutthaiḥ /
AHS, Utt., 13, 76.2 natanīlotpalānantāyaṣṭyāhvasuniṣaṇṇakaiḥ //
AHS, Utt., 22, 88.2 khadirajambūyaṣṭyānantāmrair ahimāranīlotpalānvitaiḥ //
AHS, Utt., 32, 28.1 sanīlotpalamañjiṣṭhaṃ pālikaṃ salilāḍhake /
AHS, Utt., 37, 82.2 śaivālanīlotpalavakrayaṣṭītvaṅnākulīpadmakarāṭhamadhyam //
AHS, Utt., 39, 49.1 yan nālakandadalakesaravad vipakvaṃ nīlotpalasya tad api prathitaṃ dvitīyam /
Daśakumāracarita
DKCar, 2, 2, 83.1 āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta //
DKCar, 2, 2, 201.1 athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt //
Divyāvadāna
Divyāv, 13, 277.1 vatsa gaccha gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti //
Divyāv, 13, 283.2 nīlotpalairasti kāryaṃ me tathānyair nāpi paṅkajaiḥ /
Divyāv, 13, 289.1 nīlotpalānāṃ bhāramādāya bhagavataḥ sakāśamāgataḥ //
Divyāv, 18, 384.1 sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchaty asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva //
Divyāv, 18, 402.1 sā ca devopasthāyikā dārikā mālākārasakāśaṃ gatā prayaccha me nīlotpalāni devārcanaṃ kariṣyāmīti //
Divyāv, 18, 404.1 sā kathayati gacchata punarapi tatra puṣkiriṇyām yadi matpuṇyair nīlotpalapadmam anuddhṛtamāsādyeta //
Kirātārjunīya
Kir, 16, 62.2 vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //
Kumārasaṃbhava
KumSaṃ, 1, 46.1 pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 16.1 rājīvam iva te vaktraṃ netre nīlotpale iva /
KāvĀ, Dvitīyaḥ paricchedaḥ, 106.1 tvayā nīlotpalaṃ karṇe smareṇāstraṃ śarāsane /
Kūrmapurāṇa
KūPur, 1, 11, 171.1 aṣṭādaśabhujānādyā nīlotpaladalaprabhā /
KūPur, 1, 11, 214.1 nīlotpaladalaprakhyaṃ nīlotpalasugandhikam /
KūPur, 1, 11, 214.1 nīlotpaladalaprakhyaṃ nīlotpalasugandhikam /
KūPur, 1, 46, 36.1 nadyo vimalapānīyāś citranīlotpalākarāḥ /
KūPur, 2, 43, 35.1 kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ /
Liṅgapurāṇa
LiPur, 1, 48, 13.2 nīlotpalaiścotpalaiś ca haimaiścāpi sugandhibhiḥ //
LiPur, 1, 71, 36.1 nīlotpaladalaprakhyair nīlakuñcitamūrdhajaiḥ /
LiPur, 1, 77, 84.1 sitairvikasitaiḥ padmai raktair nīlotpalais tathā /
LiPur, 1, 79, 16.1 nīlotpalaiś ca rājīvairnadyāvartaiś ca mallikaiḥ /
LiPur, 1, 80, 40.2 nīlotpaladalaprakhyāḥ padmapatrāyatekṣaṇāḥ //
LiPur, 1, 81, 12.1 sitaiḥ sahasrakamalai raktairnīlotpalairapi /
LiPur, 1, 81, 29.2 nīlotpale'ṃbikā sākṣādutpale ṣaṇmukhaḥ svayam //
LiPur, 1, 81, 31.1 nīlotpalaṃ cotpalaṃ ca kamalaṃ ca viśeṣataḥ /
LiPur, 2, 54, 3.1 kamalena sahasreṇa tathā nīlotpalena vā /
Matsyapurāṇa
MPur, 57, 16.1 kadambanīlotpalaketakāni jātī sarojaṃ śatapattrikā ca /
MPur, 101, 5.1 yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam /
MPur, 118, 41.1 nīlotpalaiḥ sakahlārair guñjātakakaserukaiḥ /
MPur, 120, 28.1 kācitsvanetracapalanīlotpalayutaṃ payaḥ /
MPur, 153, 106.2 babhūva vimalaṃ vyoma nīlotpaladalaprabham //
MPur, 153, 199.1 vyaśīryata tataḥ kāye nīlotpalamivāśmani /
MPur, 154, 25.2 alaṃ nīlotpalābhena cakreṇa madhusūdana //
MPur, 154, 588.1 girijāpyasitāpaṅgī nīlotpaladalacchaviḥ /
MPur, 157, 13.0 tatastatyāja bhṛṅgāṅgaṃ phullanīlotpalatvacam //
MPur, 163, 15.2 nīlotpalapalāśānāṃ mālevojjvaladarśanā //
Suśrutasaṃhitā
Su, Sū., 6, 33.2 vāpyaḥ protphullakumudanīlotpalavirājitāḥ //
Su, Sū., 38, 41.1 añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakesarāṇi madhukaṃ ceti //
Su, Cik., 15, 45.2 nīlotpalaṃ varīmūlaṃ gavye kṣīre vipācayet //
Su, Cik., 20, 29.1 yaṣṭīnīlotpalairaṇḍamārkavair vā pralepayet /
Su, Cik., 28, 15.1 nīlotpaladalakvātho gavyena payasā śṛtaḥ /
Su, Cik., 28, 23.1 padmanīlotpalakvāthe yaṣṭīmadhukasaṃyute /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 30, 22.1 puṣpair nīlotpalākāraiḥ phalaiś cāñjanasaṃnibhaiḥ /
Su, Cik., 40, 67.2 tilā nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca //
Su, Utt., 12, 7.1 nīlotpalośīrakaṭaṅkaṭerīkālīyayaṣṭīmadhumustarodhraiḥ /
Su, Utt., 18, 85.1 aṣṭau bhāgānañjanasya nīlotpalasamatviṣaḥ /
Su, Utt., 39, 277.1 śaracchaśāṅkavadanā nīlotpalavilocanāḥ /
Su, Utt., 46, 19.2 drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti //
Viṣṇupurāṇa
ViPur, 5, 17, 19.2 vatsamadhyagataṃ phullanīlotpaladalacchavim //
ViPur, 6, 3, 32.1 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ /
Viṣṇusmṛti
ViSmṛ, 1, 27.2 kurvāṇāṃ vīkṣitair nityaṃ nīlotpalayutā diśaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 2.1 nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 17.2 nīlotpalair madakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 19.2 karṇeṣu ca pravarakāñcanakuṇḍaleṣu nīlotpalāni vividhāni niveśayanti //
ṚtuS, Tṛtīyaḥ sargaḥ, 28.1 vikacakamalavaktrā phullanīlotpalākṣī vikasitanavakāśaśvetavāso vasānā /
ṚtuS, Caturthaḥ sargaḥ, 9.1 praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni /
Abhidhānacintāmaṇi
AbhCint, 1, 48.2 kūrmo nīlotpalaṃ śaṅkhaḥ phaṇī siṃho 'rhatāṃ dhvajāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 60.2 indīvaraṃ kuvalayaṃ nīlaṃ nīlotpalaṃ tathā //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 13.2 nīlotpaladalaśyāmaṃ śaṅkhacakragadādharam //
Bhāratamañjarī
BhāMañj, 13, 675.1 prāṃśurnīlotpalaśyāmo bhuvanāni vilokayan /
Garuḍapurāṇa
GarPur, 1, 65, 69.2 nīlotpalākṣā vidvāṃsaḥ saubhāgyaṃ śyāmacakṣuṣām //
GarPur, 1, 65, 101.2 nīlotpalanibhaṃ cakṣurnāsālagnaṃ na lambakam //
Kathāsaritsāgara
KSS, 3, 2, 28.2 śarīrasaurabheṇāpi nīlotpalasugandhinā //
Rasaprakāśasudhākara
RPSudh, 9, 27.2 jantupādī ca nirguṇḍī drākṣā nīlotpalaṃ śamī //
Rasaratnasamuccaya
RRS, 3, 109.1 valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
Rasaratnākara
RRĀ, Ras.kh., 4, 97.2 yaṣṭī nīlotpalaṃ caiva prati prasthārdhamāharet //
RRĀ, Ras.kh., 8, 131.1 nīlotpalasamaṃ lohaṃ patatyevātha secayet /
RRĀ, V.kh., 13, 79.1 valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
Rasārṇava
RArṇ, 11, 134.1 nīlotpalāni liptāni prakṣiptāni tu sūtake /
Rājanighaṇṭu
RājNigh, Kar., 198.1 nīlotpalam utpalakaṃ kuvalayam indīvaraṃ ca kandottham /
RājNigh, Kar., 199.1 nīlotpalam atisvādu śītaṃ surabhi saukhyakṛt /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 49.2, 1.0 yadghṛtaṃ nīlotpalasya nālādimat kāñcanaśakalānvitaṃ sakṣīraṃ vipakvaṃ tadapi catuṣkuvalayaṃ prasiddham //
Ānandakanda
ĀK, 1, 5, 42.1 nīlotpalāni liptāni nikṣiptāni tu sūtake /
ĀK, 1, 15, 562.1 tvagasya jāyate snigdhā nīlotpalasamadyutiḥ /
ĀK, 1, 16, 18.2 nīlotpalaṃ ca madhukaṃ prasthārdhaṃ ca pṛthagbhavet //
ĀK, 1, 17, 44.1 nīlotpalābjayor nālapuṣpaśālūkakesarāḥ /
ĀK, 1, 19, 143.2 phullakalhārakamalanīlotpalavirājitaiḥ //
ĀK, 2, 1, 286.1 valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ /
Haribhaktivilāsa
HBhVil, 5, 31.3 śaṅkhanīlotpalābhāni pātrāṇi parikalpayet //
HBhVil, 5, 79.1 nīlotpaladalaśyāmaṃ hṛdi madhye pratiṣṭhitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 29.1 nīlotpaladalaśyāmā mahatprakṣobhavāhinī /
SkPur (Rkh), Revākhaṇḍa, 18, 3.1 nīlotpalābhāḥ kvacidaṃjanābhā gokṣīrakundendunibhāśca kecit /