Occurrences

Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 4, 20, 9.0 nṛṣad ity eṣa vai nṛṣat //
AB, 4, 20, 9.0 nṛṣad ity eṣa vai nṛṣat //
Kāṭhakasaṃhitā
KS, 21, 7, 58.0 nṛṣade veḍ iti pratiṣṭhityai //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 11.0 druṣadaṃ tvā nṛṣadam āyuṣadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 2, 10, 1, 7.2 nṛṣade vaṭ /
Taittirīyasaṃhitā
TS, 5, 4, 5, 1.0 nṛṣade vaḍ iti vyāghārayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 2.1 dhruvasadaṃ tvā nṛṣadaṃ manaḥsadam /
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 12, 14.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam /
Āpastambaśrautasūtra
ĀpŚS, 18, 2, 1.1 grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 6, 7, 3, 11.6 nṛṣad iti prāṇo vai nṛṣat /
ŚBM, 6, 7, 3, 11.6 nṛṣad iti prāṇo vai nṛṣat /
Ṛgveda
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //