Occurrences

Baudhāyanadharmasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Garuḍapurāṇa
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 14.4 atha yad avācīnaṃ nābhes tena hāsyaurasī prajā bhavati /
Pāraskaragṛhyasūtra
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Vasiṣṭhadharmasūtra
VasDhS, 2, 5.3 atha yad avācīnaṃ nābhes tenehāsyaurasī prajā jāyate /
VasDhS, 15, 9.1 tasmiṃścet pratigṛhīta aurasaḥ putra utpadyeta caturthabhāgabhāgī syād dattakaḥ //
Mahābhārata
MBh, 1, 204, 14.1 varapradānamattau tāvaurasena balena ca /
MBh, 3, 12, 31.2 vidyābalam upāśritya na hyasty asyaurasaṃ balam //
MBh, 3, 34, 50.2 kṣatriyasya viśeṣeṇa dharmas tu balam aurasam //
MBh, 3, 281, 37.2 mamānapatyaḥ pṛthivīpatiḥ pitā bhavet pituḥ putraśataṃ mamaurasam /
MBh, 7, 164, 23.2 dhig astu kṣātram ācāraṃ dhig astu balam aurasam //
MBh, 12, 7, 5.1 dhig astu kṣātram ācāraṃ dhig astu balam aurasam /
MBh, 12, 125, 12.1 tataḥ sa rājā tāruṇyād aurasena balena ca /
MBh, 13, 113, 18.1 aurasena balenānnam arjayitvāvihiṃsakaḥ /
Rāmāyaṇa
Rām, Ki, 18, 22.1 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 52.2 ṣaṭ te kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ //
Harivaṃśa
HV, 24, 28.2 adbhir dadau sutaṃ vīraṃ śauriḥ kauśikam aurasam //
Garuḍapurāṇa
GarPur, 1, 165, 10.2 ṣaṭte kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 9.2 punnāmno narakāt trātrī bhavet kva janiraurasī //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 95.1 yādṛśo me putra aurasas tādṛśastvaṃ mama adyāgreṇa bhavasi //
SDhPS, 4, 112.3 ayaṃ mama putra auraso mayaiva janitaḥ //