Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
Lalitavistara
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
Mahābhārata
MBh, 1, 60, 23.1 tasya śākho viśākhaśca naigameśaśca pṛṣṭhajaḥ /
MBh, 1, 199, 25.13 brāhmaṇā naigamaśreṣṭhāḥ śreṇimukhyāśca sarvaśaḥ /
MBh, 2, 12, 8.15 abhihartuṃ nṛpāḥ ṣaṭsu pṛthak jātyaiśca naigamaiḥ /
MBh, 12, 101, 3.2 teṣāṃ prativighātārthaṃ pravakṣyāmyatha naigamam /
MBh, 13, 153, 4.1 dvijebhyo balamukhyebhyo naigamebhyaśca sarvaśaḥ /
MBh, 16, 8, 8.2 brāhmaṇā naigamāścaiva parivāryopatasthire //
Rāmāyaṇa
Rām, Ay, 1, 14.1 evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā /
Rām, Ay, 13, 19.1 brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa /
Rām, Ay, 53, 16.1 na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ /
Rām, Ay, 77, 11.1 ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ /
Rām, Ay, 98, 71.1 tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ /
Rām, Yu, 115, 12.2 dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ //
Rām, Yu, 116, 57.2 yodhaiś caivābhyaṣiñcaṃs te samprahṛṣṭāḥ sanaigamaiḥ //
Rām, Utt, 34, 17.2 japan vai naigamānmantrāṃstasthau parvatarāḍ iva //
Rām, Utt, 55, 5.1 purodhasaṃ ca kākutsthau naigamān ṛtvijastathā /
Rām, Utt, 65, 2.2 vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃśca sahanaigamān //
Rām, Utt, 65, 5.2 mantriṇo naigamāścaiva yathārham anukūlataḥ //
Rām, Utt, 82, 17.2 naigamān bālavṛddhāṃśca dvijāṃśca susamāhitān //
Rām, Utt, 85, 4.2 pārthivāṃśca naravyāghraḥ paṇḍitānnaigamāṃstathā //
Rām, Utt, 97, 1.2 purodhasaṃ mantriṇaśca naigamāṃścedam abravīt //
Daśakumāracarita
DKCar, 2, 5, 45.1 mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahānāsīt //
Divyāvadāna
Divyāv, 6, 60.0 śrutvā ca punaḥ kutūhalajātaḥ sahāntaḥpureṇa kumārairamātyairbhaṭabalāgrair naigamajānapadaiśca draṣṭuṃ samprasthitaḥ //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 17, 184.1 paścāt te 'mātyā bhaṭabalāgranaigamajanapadāścābhiṣekaṃ gṛhītvā āgatāḥ //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //
Kātyāyanasmṛti
KātySmṛ, 1, 49.2 naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam //
KātySmṛ, 1, 678.1 nānāpaurasamūhas tu naigamaḥ parikīrtitaḥ /
Liṅgapurāṇa
LiPur, 1, 101, 29.1 devaḥ śākho viśākhaś ca naigameśaś ca vīryavān /
LiPur, 2, 46, 18.1 naigameśaśca bhagavāṃllokapālā grahāstathā /
Nāradasmṛti
NāSmṛ, 2, 10, 1.1 pāṣaṇḍanaigamādīnāṃ sthitiḥ samaya ucyate /
NāSmṛ, 2, 10, 2.1 pāṣaṇḍanaigamaśreṇīpūgavrātagaṇādiṣu /
NāSmṛ, 2, 18, 2.2 pāṣaṇḍanaigamaśreṇīgaṇadharmaviparyayāḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 192.1 śreṇinaigamapākhaṇḍagaṇānām apyayaṃ vidhiḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 8.2 cāturmāsyāni ca muner āmnātāni ca naigamaiḥ //
BhāgPur, 11, 18, 29.2 vaded unmattavad vidvān gocaryāṃ naigamaś caret //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 18, 114.1 anye 'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṃ samanubaddhā bhaviṣyanti yāvad āyuṣparyavasānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 17.1 sa krodharaktanayano mantriṇo vīkṣya naigamān /
SkPur (Rkh), Revākhaṇḍa, 182, 22.1 etacchrutvā tu sā devī nigamaṃ naigamaiḥ kṛtam /