Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Divyāvadāna
Laṅkāvatārasūtra
Nyāyabindu
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Ayurvedarasāyana
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrasāra
Vātūlanāthasūtravṛtti
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra

Lalitavistara
LalVis, 1, 54.1 samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra //
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 7, 31.2 samanantarāvatīrṇasya ca bodhisattvasya mahāsattvasya mahāpṛthivīṃ bhittvā mahāpadmaṃ prādurabhūt /
LalVis, 7, 32.15 samanantarabhāṣitā ceyaṃ bodhisattvena vāk /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 9, 3.7 tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan na bhāsante sma na tapanti sma na virocanti sma /
LalVis, 10, 2.1 samanantarapraveśitaśca bodhisattvo lipiśālām /
LalVis, 12, 74.3 tau samanantaraṃ spṛṣṭāveva bodhisattvena pāṇinā /
LalVis, 12, 76.2 te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṃ tejaśca kāyabalaṃ sthāmaṃ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan /
Mahābhārata
MBh, 1, 38, 10.2 kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān //
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 10, 2, 32.1 te pṛṣṭāśca vadeyur yacchreyo naḥ samanantaram /
MBh, 12, 323, 57.2 mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram /
Rāmāyaṇa
Rām, Ki, 24, 16.2 ghṛtaṃ tailam atho gandhān yac cātra samanantaram //
Rām, Yu, 22, 5.1 mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram /
Rām, Yu, 23, 38.2 jagāma rāvaṇasyaiva niryāṇasamanantaram //
Rām, Yu, 72, 5.2 tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram //
Rām, Yu, 104, 12.1 pratyakṣaṃ vānarendrasya tvadvākyasamanantaram /
Saṅghabhedavastu
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
Divyāvadāna
Divyāv, 2, 133.0 tatsamanantaraṃ bhavilasya putro gataḥ //
Divyāv, 3, 197.0 tatsamanantaraṃ ca śaṅkha āpūritaḥ //
Divyāv, 8, 537.0 samanantaraṃ dhvajāgrāvaropite tasmiñ jambudvīpapradhānamaṇiratne kṛtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṣaiḥ saṃtarpitaḥ //
Divyāv, 10, 23.1 samanantarānubaddhaṃ caitat durbhikṣam //
Divyāv, 16, 25.0 tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau //
Divyāv, 17, 41.1 samanantarādhiṣṭhiteṣu jīvitasaṃskāreṣu mahāpṛthivīcālo 'bhūdulkāpātā diśodāhāḥ //
Divyāv, 17, 43.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni puṣpavṛkṣāḥ śīrṇāḥ ratnavṛkṣāḥ śīrṇāḥ ābharaṇavṛkṣāḥ śīrṇāḥ bhavanasahasrāṇi prakampitāni sumeruśṛṅgāni viśīrṇāni daivatāni vāditrabhāṇḍāni parāhatāni //
Divyāv, 17, 46.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṃ kṛtvā bhagavato 'ntikaṃ prakrāntā darśanāya vandanāya //
Divyāv, 17, 48.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekāni parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni //
Divyāv, 17, 51.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekā nāgayakṣagandharvakinnaramahoragā bhagavataḥ sakāśamupasaṃkrāntā bhagavato darśanāya //
Divyāv, 18, 448.1 yadaiva bhagavatā indrakīle pādo vyavasthāpitas tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā calitā pracalitā saṃpracalitā vedhitā pravedhitā saṃpravedhitā //
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 2, 170.22 samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti /
Nyāyabindu
NyāBi, 1, 9.0 svaviṣayānantaraviṣayasahakāriṇā indriyajñānena samanantarapratyayena janitaṃ tan manovijñānam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
Viṣṇupurāṇa
ViPur, 1, 22, 61.1 sa paraḥ sarvaśaktīnāṃ brahmaṇaḥ samanantaraḥ /
ViPur, 3, 6, 25.2 etadvaiṣṇavasaṃjñaṃ vai pādmasya samanantaram //
ViPur, 3, 18, 81.1 tataḥ kākatvamāpannaṃ samanantarajanmani /
ViPur, 4, 2, 43.1 āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca //
ViPur, 5, 37, 68.2 vimānamāgataṃ sadyastadvākyasamanantaram /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 2.0 jīrṇa evānne jāraṇasamanantarameva kṣudhitatvasya śamanakālatvāt //
Garuḍapurāṇa
GarPur, 1, 71, 5.1 tasya prapātasamanantarakālam eva tadvadvarālayamatītya ramāsamīpe /
Kathāsaritsāgara
KSS, 1, 4, 24.1 aṣṭame 'hni mayā tasmiñjite tatsamanantaram /
KSS, 1, 6, 139.2 tava deva mukhaṃ sā ca praviṣṭā samanantaram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 2.0 tṛtīyasyāṃ tu tatpadādhikārasamāptisamanantareṇaiva tallābhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 16.0 paśuśabdaścātra samanantaraprakaraṇopakramyamāṇātmatattvopakṣepāyopahṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.1 sṛṣṭāv iti sṛṣṭisamanantaram evāsya yathāsvaṃ bhogaḥ pravartate ante ca saṃhāre māyāyāṃ saṃskārarūpatayā vartate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Tantrasāra
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
Janmamaraṇavicāra
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 11.1 samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran //
SDhPS, 1, 117.1 samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat //
SDhPS, 2, 76.1 samanantarabhāṣitā ceyaṃ bhagavatā vāk /
SDhPS, 7, 33.1 samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe 'tha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ //
SDhPS, 7, 42.1 samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasā jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt //
SDhPS, 7, 217.1 samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa /
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 11, 199.1 samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam //
SDhPS, 12, 26.1 atha khalu te bodhisattvā mahāsattvāḥ samanantarāvalokitā bhagavatā utthāyāsanebhyo yena bhagavāṃs tenāñjaliṃ praṇāmyaivaṃ cintayāmāsuḥ /
SDhPS, 14, 7.1 samanantarabhāṣitā ceyaṃ bhagavatā vāg atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt //
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //