Occurrences

Aitareyabrāhmaṇa
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendratantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā
Śyainikaśāstra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 14.0 saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavo hemantaśiśirayoḥ samāsena tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
Carakasaṃhitā
Ca, Indr., 2, 11.1 samāsenāśubhān gandhānekatvenāthavā punaḥ /
Mahābhārata
MBh, 1, 56, 1.2 kathitaṃ vai samāsena tvayā sarvaṃ dvijottama /
MBh, 1, 67, 8.1 aṣṭāveva samāsena vivāhā dharmataḥ smṛtāḥ /
MBh, 1, 97, 5.1 vettha dharmāṃśca dharmajña samāsenetareṇa ca /
MBh, 3, 200, 30.3 samāsena tu te kṣipraṃ pravakṣyāmi dvijottama //
MBh, 3, 203, 51.1 yathāśrutam idaṃ sarvaṃ samāsena dvijottama /
MBh, 3, 262, 5.2 mārīcas tvabravīcchrutvā samāsenaiva rāvaṇam //
MBh, 12, 37, 43.2 samāsena mahaddhyetacchrotavyaṃ bharatarṣabha //
MBh, 13, 143, 40.2 samāsena vividhān prāṇilokān sarvān sadā bhūtapatiḥ sisṛkṣuḥ //
Manusmṛti
ManuS, 9, 100.2 eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ //
ManuS, 12, 39.2 tān samāsena vakṣyāmi sarvasyāsya yathākramam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 49.1 ityācāraḥ samāsena yaṃ prāpnoti samācaran /
AHS, Sū., 8, 51.2 anupānaṃ samāsena sarvadā tat praśasyate //
Bodhicaryāvatāra
BoCA, 5, 108.1 etadeva samāsena samprajanyasya lakṣaṇam /
Harivaṃśa
HV, 1, 10.2 tatra tatra samāsena vistareṇaiva cābhibho //
Kāvyālaṃkāra
KāvyAl, 2, 95.1 samāsenoditamidaṃ dhīkhedāyaiva vistaraḥ /
KāvyAl, 5, 1.2 samāsena yathānyāyaṃ tanmātrārthapratītaye //
Liṅgapurāṇa
LiPur, 1, 8, 42.1 viṣayeṣu samāsena pratyāhāraḥ prakīrtitaḥ /
Matsyapurāṇa
MPur, 47, 42.1 nāmatastu samāsena śṛṇutaiṣāṃ vivakṣataḥ /
MPur, 103, 24.3 kathaya tvaṃ samāsena yena mucyeta kilbiṣāt //
MPur, 122, 48.2 ānupūrvyātsamāsena kuśadvīpaṃ nibodhata //
Nāṭyaśāstra
NāṭŚ, 6, 9.2 nibandho yaḥ samāsena saṅgrahaṃ taṃ vidurbudhāḥ //
NāṭŚ, 6, 11.1 alpābhidhānenārtho yaḥ samāsenocyate budhaiḥ /
NāṭŚ, 6, 13.1 sthāpito 'rtho bhavedyatra samāsenārthasūcakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 46, 11.0 atra tāvat patiriti kāraṇapadārthasyopadeśaḥ samāsena //
Suśrutasaṃhitā
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 39.2 bījaṃ cikitsitasyaitatsamāsena prakīrtitam /
Su, Sū., 16, 10.1 tatra samāsena pañcadaśakarṇabandhākṛtayaḥ /
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 25, 29.1 etadaṣṭavidhaṃ karma samāsena prakīrtitam /
Su, Sū., 27, 4.1 tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ /
Su, Sū., 30, 3.2 tattvariṣṭaṃ samāsena vyāsatastu nibodha me //
Su, Sū., 38, 3.1 samāsena saptatriṃśaddravyagaṇā bhavanti //
Su, Sū., 38, 79.1 samāsena gaṇā hyete proktāsteṣāṃ tu vistaram /
Su, Śār., 1, 22.2 kṣetrajñaś ca samāsena svatantraparatantrayoḥ //
Viṣṇupurāṇa
ViPur, 6, 1, 9.3 tan nibodha samāsena vartate yan mahāmune //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 50.2 samāsena harernānyadanyasmāt sadasacca yat //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 7.2 pāśajālaṃ samāsena dharmā nāmnaiva kīrtitāḥ //
Rasaratnasamuccaya
RRS, 9, 1.2 samālocya samāsena somadevena sāmpratam //
Rasendracūḍāmaṇi
RCūM, 5, 1.2 samālokya samāsena somadevena sāmpratam //
Rājanighaṇṭu
RājNigh, Rogādivarga, 99.2 ekaḥ sarvasamāsena vyāse ṣaḍiti sapta te //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 4, 6.0 āgneyasaumyavāyavyā iti samāsenaikaikasmād apyasātmyendriyārthasaṃyogādes trividharogotpattitvaṃ darśayati asamāse hi yathāsaṃkhyamapi śaṅkyeta //
Śyainikaśāstra
Śyainikaśāstra, 5, 73.2 ghṛte sarvasamāsena melayitvāmiṣeṇa ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 10.0 ekadhaikadhā ṣaḍviṃśatiḥ ṣaḍviṃśatir iti samāsena vā //