Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Saundarānanda
Yogasūtra
Bodhicaryāvatāra
Kirātārjunīya
Kāvyālaṃkāra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rājamārtaṇḍa
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika
Gorakṣaśataka

Arthaśāstra
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
Carakasaṃhitā
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Mahābhārata
MBh, 6, BhaGī 2, 44.2 vyavasāyātmikā buddhiḥ samādhau na vidhīyate //
MBh, 6, BhaGī 2, 53.2 samādhāvacalā buddhis tadā yogamavāpsyasi //
MBh, 12, 189, 14.2 saṃnyasyatyatha vā tāṃ vai samādhau paryavasthitaḥ //
MBh, 12, 245, 13.2 samādhau yogam evaitacchāṇḍilyaḥ śamam abravīt //
Saundarānanda
SaundĀ, 16, 35.2 sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ //
Yogasūtra
YS, 3, 37.1 te samādhāv upasargā vyutthāne siddhayaḥ //
Bodhicaryāvatāra
BoCA, 8, 1.1 vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ /
BoCA, 8, 6.1 apaśyannaratiṃ yāti samādhau na ca tiṣṭhati /
Kirātārjunīya
Kir, 3, 27.2 niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca //
Kāvyālaṃkāra
KāvyAl, 2, 77.2 jñeyā vibhāvanaivāsau samādhau sulabhe sati //
Viṣṇupurāṇa
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 10.1, 1.9 sā ca samādhāv itarapratyayavan niroddhavyā iti //
Śatakatraya
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 97.1 vikṣepe 'pi na vikṣiptaḥ samādhau na samādhimān /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 17.2 sthūle dadhāra bhagavatpratirūpa etaddhyāyaṃstadavyavahito vyasṛjatsamādhau //
BhāgPur, 10, 1, 21.1 giraṃ samādhau gagane samīritāṃ niśamya vedhāstridaśānuvāca ha /
BhāgPur, 11, 12, 12.2 yathā samādhau munayo 'bdhitoye nadyaḥ praviṣṭā iva nāmarūpe //
Rasahṛdayatantra
RHT, 1, 29.2 yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram //
Rasaratnasamuccaya
RRS, 1, 56.2 yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram //
Rājamārtaṇḍa
RājMār zu YS, 3, 50.1, 3.1 asminn eva samādhau sthityupāyamāha //
RājMār zu YS, 3, 51.1, 9.0 smayakaraṇe kṛtakṛtyam ātmānaṃ manyamāno na samādhāv utsahate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 28.2 yogyaṃ taṃ na samādhau pratihatabuddhīndriyaprasaram //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 2.2 te samādhāv upasargā vyutthāne siddhayaḥ /
Tantrāloka
TĀ, 6, 184.1 samādhau viśvasaṃhārasṛṣṭikramavivecane /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 4.0 vinaṣṭamohāveśasya samādhau cāgrataḥ punaḥ //
Gorakṣaśataka
GorŚ, 1, 21.1 yat samādhau paraṃ jyotir anantaṃ viśvatomukham /