Occurrences

Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrāloka
Gheraṇḍasaṃhitā
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Aṣṭasāhasrikā
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 16.2 tatkasya hetoḥ tam api hi sa kulaputraḥ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
Buddhacarita
BCar, 5, 11.1 adhigamya tato vivekajaṃ tu paramaprītisukhaṃ manaḥsamādhim /
Lalitavistara
LalVis, 1, 53.1 tena khalu punaḥ samayena bhagavān rātryāṃ madhyame yāme buddhālaṃkāravyūhaṃ nāma samādhiṃ samāpanno 'bhūt //
LalVis, 1, 54.1 samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra //
Mahābhārata
MBh, 3, 140, 3.2 samādhiṃ kurutāvyagrās tīrthānyetāni drakṣyatha //
MBh, 3, 140, 8.2 durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru //
MBh, 3, 180, 23.3 sadbhiḥ sadaivācaritaṃ samādhiṃ caranti putrās tava yājñaseni //
MBh, 12, 189, 18.2 dhyāne samādhim utpādya tad api tyajati kramāt //
MBh, 12, 309, 38.2 samākulasya gacchataḥ samādhim uttamaṃ kuru //
MBh, 13, 36, 8.2 samādhim ātmano nityam anulomam acintayan //
MBh, 13, 98, 12.1 etasya tvapanītasya samādhiṃ tāta cintaya /
MBh, 13, 114, 9.2 ātmaupamyena puruṣaḥ samādhim adhigacchati //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 149.1 tasmād avītarāgāṇāṃ samādhim avihiṃsatā /
Daśakumāracarita
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
Divyāvadāna
Divyāv, 2, 451.0 tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake 'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthitaḥ //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 321.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati //
Divyāv, 17, 39.1 atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam //
Divyāv, 17, 40.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsraṣṭumārabdhaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 2.1 iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 73.2 sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ /
KūPur, 1, 31, 41.1 yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramārthabhūtāḥ /
Laṅkāvatārasūtra
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 170.21 tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante /
LAS, 2, 170.22 samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 2.1, 1.1 sa hy āsevyamānaḥ samādhiṃ bhāvayati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 15.2 ayam eva hi te bandhaḥ samādhim anutiṣṭhasi //
Aṣṭāvakragīta, 16, 2.1 bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te /
Aṣṭāvakragīta, 18, 18.2 na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 39.1 taṃ brahmanirvāṇasamādhim āśritaṃ vyupāśritaṃ giriśaṃ yogakakṣām /
Bhāratamañjarī
BhāMañj, 13, 814.2 viveśa jāpakastyāgasamādhiṃ bhūbhujā saha //
BhāMañj, 15, 62.2 vanaṃ prajvalitaṃ dṛṣṭvā samādhiṃ vidadhe param //
Tantrāloka
TĀ, 12, 13.2 paripūrṇāṃ sthitiṃ prāhuḥ samādhiṃ guravaḥ purā //
Gheraṇḍasaṃhitā
GherS, 7, 3.2 samādhiṃ taṃ vijānīyān muktasaṃjño daśādibhiḥ //
GherS, 7, 16.2 parātmanaḥ samāyogāt samādhiṃ samavāpnuyāt //
GherS, 7, 21.3 sarveṣu nirmamo bhūtvā samādhiṃ samavāpnuyāt //
Haṃsadūta
Haṃsadūta, 1, 87.1 samakṣaṃ sarveṣāṃ nivasasi samādhipraṇayinām iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
Sātvatatantra
SātT, 5, 17.2 cirāt prāpnoti paramāṃ samādhiṃ brahmaṇaḥ padam //