Occurrences

Āpastambadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Yogasūtra
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Yogasūtrabhāṣya
Rājamārtaṇḍa
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Saddharmapuṇḍarīkasūtra

Āpastambadharmasūtra
ĀpDhS, 2, 27, 19.0 ā samāpatteḥ //
ĀpDhS, 2, 27, 20.0 asamāpattau nāśyaḥ //
Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭasāhasrikā
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.22 catasra ārūpyasamāpattīrbodhyaṅgaviyuktā loke prabhāvayanti /
ASāh, 5, 7.5 yathā caturṣvapramāṇeṣu evaṃ catasṛṣvārūpyasamāpattiṣu pañcasvabhijñāsu yāvatsamastāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 7.5 yathā caturṣvapramāṇeṣu evaṃ catasṛṣvārūpyasamāpattiṣu pañcasvabhijñāsu yāvatsamastāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Yogasūtra
YS, 2, 47.1 prayatnaśaithilyānantyasamāpattibhyām //
YS, 3, 42.1 kāyākāśayoḥ sambandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam //
Bodhicaryāvatāra
BoCA, 9, 49.2 yathāsaṃjñisamāpattau bhāvayettena śūnyatām //
Daśakumāracarita
DKCar, 2, 5, 84.1 sā mayā samāpattidṛṣṭā kāmanārācapaṅktimiva kaṭākṣamālāṃ mama marmaṇi vyakirat //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
Divyāvadāna
Divyāv, 2, 519.0 yāvat sthavirasthavirā bhikṣavo 'nekavidhābhirdhyānasamāpattibhiḥ samprāptāḥ //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Kumārasaṃbhava
KumSaṃ, 7, 75.1 tayoḥ samāpattiṣu kātarāṇi kiṃcidvyavasthāpitasaṃhṛtāni /
Kūrmapurāṇa
KūPur, 2, 37, 64.1 yatsamāpattijanitaṃ viśveśatvamidaṃ mama /
Laṅkāvatārasūtra
LAS, 1, 44.12 evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā /
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 2, 16.1 ārūpyā ca samāpattirnirodhaśca kathaṃ bhavet /
LAS, 2, 66.1 samāpattirnirodhāśca vyutthānaṃ cittadeśanā /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 132.25 svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ /
LAS, 2, 132.27 etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam /
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.23 yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante /
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 40.1, 1.5 atha labdhasthitikasya cetasaḥ kiṃsvarūpā kiṃviṣayā vā samāpattir iti /
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 6.2 tadātmatāsamāpattir icchataḥ sādhakasya yā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 1.0 vāśabdaḥ prathamaniḥṣyandoktanimīlanasamādhiprakāraṃ vikalpayan asyāḥ samāpatter durlabhatāṃ dhvanayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Tantrāloka
TĀ, 1, 171.2 tayā ca jhaṭiti jñeyasamāpattirnirūpyate //
TĀ, 3, 79.2 iṣyamāṇasamāpattiḥ sthairyeṇātha dharātmanā //
TĀ, 3, 233.1 bījayonisamāpattivisargodayasundarā /
TĀ, 5, 121.2 bījayonisamāpattyā sūte kāmapi saṃvidam //
TĀ, 5, 124.1 etalliṅgasamāpattivisargānandadhārayā /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 7.1 asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharmasamanvāgatā vividhadharmasaṃprakāśakāḥ //
SDhPS, 3, 187.1 indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiśca mahatīṃ ratiṃ pratyanubhaviṣyatha //
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //