Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 20, 9.1 tasyaivaṃ krīḍamānasya samīpaṃ devamīḍhuṣaḥ /
LiPur, 1, 20, 15.2 kastvaṃ khalu samāyātaḥ samīpaṃ bhagavānkutaḥ //
LiPur, 1, 23, 7.1 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 23, 48.1 matsamīpamupeṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 16.1 matsamīpaṃ gamiṣyanti dhyānayogaparāyaṇāḥ /
LiPur, 1, 24, 31.1 matsamīpamupeṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 35.1 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 43.1 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 34, 10.2 matsamīpaṃ samāgamya na bhūyo vinivartate //
LiPur, 1, 43, 47.2 etatpañcanadaṃ nāma japyeśvarasamīpagam //
LiPur, 1, 53, 22.2 sthito velāsamīpe tu navacandra ivoditaḥ //
LiPur, 1, 62, 7.2 mātuḥ samīpamāgamya ruroda sa punaḥ punaḥ //
LiPur, 1, 72, 98.1 puratrayasyāsya samīpavartī sureśvarair nandimukhaiś ca nandī /
LiPur, 1, 77, 51.2 śivakṣetrasamīpasthāṃ nadīṃ prāpyāvagāhya ca //
LiPur, 1, 77, 52.2 śivakṣetrasamīpasthā nadyaḥ sarvāḥ suśobhanāḥ //
LiPur, 1, 85, 171.2 yathā vahnisamīpastho ghṛtakuṃbho vilīyate //
LiPur, 1, 85, 172.1 tathā pāpaṃ vilīyeta ācāryasya samīpataḥ /
LiPur, 1, 85, 182.1 samīpastho 'pyanujñāpya vadettadvimukho gurum /
LiPur, 1, 92, 150.1 pūrvadvārasamīpasthaṃ tripurāntakamuttamam /
LiPur, 1, 102, 27.2 vijayā vyajanaṃ gṛhya sthitā devyāḥ samīpagā //
LiPur, 2, 1, 73.1 praviveśa samīpaṃ vai devyā devasya caiva hi /
LiPur, 2, 3, 14.2 atīte hi yuge vidvannārāyaṇasamīpagam //
LiPur, 2, 3, 22.1 ityahaṃ preritastena tvatsamīpam ihāgataḥ /
LiPur, 2, 3, 98.2 satyāṃ samīpamāgaccha śikṣayasva yathāvidhi //