Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 40.1 tasya tadvacanaṃ śrutvā dārakastatsamīpagaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 45.2 akasmāddṛśyate kanyā śaṃkarasya samīpagā //
SkPur (Rkh), Revākhaṇḍa, 21, 27.1 tatsamīpe mahārāja svargadvāramaghāpaham /
SkPur (Rkh), Revākhaṇḍa, 23, 6.2 revājalaṃ dhārayato hi mūrdhnā sthānaṃ surendrādhipateḥ samīpe //
SkPur (Rkh), Revākhaṇḍa, 32, 13.1 revāyā vimale toye brahmāvartasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 7.1 bhūmau bhramantī bhrātuḥ sā samīpamagamacchanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 14.1 tāvaddevasamīpasthā umā vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 52, 15.2 dinānte ca dinānte ca mātāpitroḥ samīpagaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 22.1 uttīrya salilāttīre dṛṣṭvā vṛkṣaṃ samīpagam /
SkPur (Rkh), Revākhaṇḍa, 55, 14.2 matsamīpe tu bhavata ādau pūjā bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 60, 18.2 tāsāṃ samīpagā dṛṣṭāḥ kṛṣṇajīmūtasannibhāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 21.1 tataḥ samīpagā vṛddhā tasya vṛndasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 60, 69.1 śrutaṃ rudrācca taiḥ sarvair ahaṃ tatra samīpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 1.3 saṅgamasya samīpasthaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 84, 12.2 somanāthasamīpasthaṃ tatra tvaṃ gaccha vānara //
SkPur (Rkh), Revākhaṇḍa, 84, 31.2 kumbheśvarasamīpasthās tatphalaṃ śṛṇu ṣaṇmukha //
SkPur (Rkh), Revākhaṇḍa, 84, 35.2 tad dvādaśaguṇaṃ skanda kumbheśvarasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 1.3 saṅgamasya samīpasthaṃ revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 99, 10.3 āgatastatsamīpaṃ tu ślakṣṇāṃ vāṇīmudāharat //
SkPur (Rkh), Revākhaṇḍa, 103, 35.1 narmadāyāḥ samīpe tu tāvubhau yojanadvaye /
SkPur (Rkh), Revākhaṇḍa, 110, 1.3 samīpe cakratīrthasya viṣṇunā nirmitaṃ purā //
SkPur (Rkh), Revākhaṇḍa, 146, 92.1 gatvā devasamīpaṃ ca prādakṣiṇyena keśavam /
SkPur (Rkh), Revākhaṇḍa, 157, 1.2 tasyaivānantaraṃ rājañchuklatīrthasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 1.3 nārāyaṇasamīpe tu gatāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 12.1 māṇḍavyasya samīpe tu hyapṛcchaṃste dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 51.2 satāṃ samīpaṃ samprāptāṃ sarvaṃ me kṣantum arhatha //
SkPur (Rkh), Revākhaṇḍa, 172, 19.2 atha rājā samīpastho ratnaiśca vividhairapi //
SkPur (Rkh), Revākhaṇḍa, 181, 22.2 narmadāyāstaṭe ramye samīpe cāśrame bhṛguḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 41.1 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām /