Occurrences

Mahābhārata
Daśakumāracarita
Liṅgapurāṇa
Viṣṇupurāṇa
Paramānandīyanāmamālā
Rājanighaṇṭu
Toḍalatantra

Mahābhārata
MBh, 1, 218, 31.4 śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
Liṅgapurāṇa
LiPur, 1, 65, 92.1 samīro damanākāro hyartho hyarthakaro vaśaḥ /
Viṣṇupurāṇa
ViPur, 5, 9, 26.2 somo manaste śvasitaṃ samīro diśaścatasro 'vyaya bāhavaste //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 15.1 samīraḥ pavano nityagatiḥ kampākamārutau /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 7.2 samīraṇo jagatprāṇaḥ samīraśca sadāgatiḥ //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 16.2 sūryasaṃkhyāsahasraṃ tu samīraścādhikaḥ smṛtaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 18.1 dhamane cāṣṭadhā proktaḥ samīro vṛddhitāṃ gataḥ /