Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 7, 7.1 kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ /
Rām, Bā, 7, 17.1 tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ /
Rām, Bā, 13, 15.1 divase divase tatra saṃstare kuśalā dvijāḥ /
Rām, Bā, 13, 16.2 sadasyas tasya vai rājño nāvādakuśalo dvijaḥ //
Rām, Bā, 13, 22.2 cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi /
Rām, Bā, 13, 22.3 sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ //
Rām, Bā, 17, 9.2 vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau //
Rām, Bā, 17, 30.1 vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ /
Rām, Bā, 67, 4.2 kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam //
Rām, Bā, 67, 6.1 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ /
Rām, Ay, 10, 8.1 santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ /
Rām, Ay, 50, 18.2 devatā devasaṃkāśa yajasva kuśalo hy asi //
Rām, Ay, 52, 14.1 mātā ca mama kausalyā kuśalaṃ cābhivādanam /
Rām, Ay, 53, 15.2 mayā na mantrakuśalair vṛddhaiḥ saha samarthitam //
Rām, Ay, 64, 10.3 kuśalās te naravyāghra yeṣāṃ kuśalam icchasi //
Rām, Ay, 73, 7.2 naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ //
Rām, Ay, 78, 11.2 kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā //
Rām, Ay, 94, 23.1 upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam /
Rām, Ay, 94, 32.2 anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ //
Rām, Ay, 94, 47.2 apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ //
Rām, Ay, 99, 19.1 śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram /
Rām, Ay, 105, 11.2 vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat //
Rām, Ār, 6, 14.1 bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ /
Rām, Ār, 51, 23.1 sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī /
Rām, Ār, 67, 24.2 provāca kuśalo vaktuṃ vaktāram api rāghavam //
Rām, Ki, 3, 22.2 vākyajñau vākyakuśalaḥ punar novāca kiṃcana //
Rām, Ki, 31, 2.2 mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ //
Rām, Ki, 54, 13.1 abhivādanapūrvaṃ tu rājā kuśalam eva ca /
Rām, Ki, 54, 14.1 ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me /
Rām, Su, 8, 30.1 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ /
Rām, Su, 9, 18.2 māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak //
Rām, Su, 12, 44.2 vanasaṃcārakuśalā nūnam eṣyati jānakī //
Rām, Su, 65, 36.2 etacca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām //
Rām, Yu, 3, 5.2 sarvam ācakṣva tattvena sarvathā kuśalo hyasi //
Rām, Yu, 11, 21.2 vākyajño vākyakuśalaṃ tato maunam upāgamat //
Rām, Yu, 19, 23.2 naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ //
Rām, Yu, 23, 14.2 vyasanānām upāyajñaḥ kuśalo hyasi varjane //
Rām, Yu, 38, 14.2 kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam //
Rām, Yu, 45, 13.1 rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ /
Rām, Yu, 48, 57.2 kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃcana //
Rām, Yu, 87, 36.2 lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat //
Rām, Utt, 57, 22.2 bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ //
Rām, Utt, 82, 18.1 karmāntikāṃśca kuśalāñśilpinaśca supaṇḍitān /