Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Spandakārikā
Āyurvedadīpikā
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 12, 18.1 dhātusamutthaṃ tajjātakarmānteṣu prayojayet //
Carakasaṃhitā
Ca, Sū., 7, 63.2 vegā vegasamutthāśca rogāsteṣāṃ ca bheṣajam /
Ca, Sū., 11, 45.2 tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate //
Ca, Sū., 11, 45.2 tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate //
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.9 eka ūrustambha ityāmatridoṣasamutthaḥ ekaḥ saṃnyāsa iti tridoṣātmako manaḥśarīrādhiṣṭhānaḥ eko mahāgada iti atattvābhiniveśaḥ /
Ca, Sū., 21, 51.2 svapnāhārasamutthe ca sthaulyakārśye viśeṣataḥ //
Ca, Sū., 27, 154.1 vātaśleṣmasamuttheṣu sarveṣvevopadiśyate /
Ca, Sū., 28, 7.6 sa eva doṣa saṃsṛṣṭayonirviruddhopakramo gambhīrānugataś cirasthitaḥ prāṇāyatanasamuttho marmopaghātī kaṣṭatamaḥ kṣiprakāritamaśca sampadyate /
Ca, Sū., 28, 7.8 ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /
Ca, Sū., 28, 28.1 majjaśukrasamutthānāmauṣadhaṃ svādutiktakam /
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Mahābhārata
MBh, 1, 1, 89.2 īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata //
MBh, 1, 69, 28.3 tasyāḥ krodhasamuttho 'gniḥ sadhūmo mūrdhnyadṛśyata /
MBh, 1, 180, 16.9 mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ /
MBh, 2, 48, 33.2 nānādeśasamutthaiśca nānājātibhir āgataiḥ /
MBh, 3, 2, 20.1 manodehasamutthābhyāṃ duḥkhābhyām arditaṃ jagat /
MBh, 3, 2, 31.2 svaśarīrasamutthaṃ tu jñānena vinivartayet //
MBh, 3, 2, 37.1 yathaidhaḥ svasamutthena vahninā nāśam ṛcchati /
MBh, 5, 181, 33.1 te śarāḥ svasamutthena pradīptāścitrabhānunā /
MBh, 6, BhaGī 7, 27.1 icchādveṣasamutthena dvaṃdvamohena bhārata /
MBh, 6, 99, 28.1 nānādeśasamutthāṃśca turagān hemabhūṣitān /
MBh, 6, 109, 3.1 mahatyā senayā yuktā nānādeśasamutthayā /
MBh, 7, 19, 12.2 mahatyā senayā tasthau nānādhvajasamutthayā //
MBh, 7, 61, 20.1 nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ /
MBh, 7, 88, 35.2 nānādeśasamutthaiśca padātibhir adhiṣṭhitam //
MBh, 7, 97, 27.1 nānādeśasamutthāṃśca nānājātyāṃśca pattinaḥ /
MBh, 7, 124, 11.1 tvatprasādasamutthena vikrameṇārisūdana /
MBh, 8, 7, 19.2 mahatyā senayā sārdhaṃ madradeśasamutthayā //
MBh, 9, 64, 7.1 mahāvātasamutthena saṃśuṣkam iva sāgaram /
MBh, 12, 59, 27.2 tvatprabhāvasamuttho 'sau prabhāvo no vinaśyati //
MBh, 12, 80, 1.2 kvasamutthāḥ kathaṃśīlā ṛtvijaḥ syuḥ pitāmaha /
MBh, 12, 128, 28.2 apyaraṇyasamutthasya ekasya carato muneḥ //
MBh, 12, 270, 8.2 tata eva samutthena tamasā rudhyate 'pi ca //
Manusmṛti
ManuS, 7, 45.1 daśa kāmasamutthāni tathāṣṭau krodhajāni ca /
ManuS, 8, 353.1 tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ /
Rāmāyaṇa
Rām, Ay, 3, 26.2 kāmakrodhasamutthāni tyajethā vyasanāni ca //
Rām, Ay, 40, 20.1 vājapeyasamutthāni chattrāṇy etāni paśya naḥ /
Rām, Ār, 69, 18.2 svedabindusamutthāni na vinaśyanti rāghava //
Rām, Ki, 14, 9.1 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara /
Rām, Ki, 26, 8.1 tatsamutthena śokena bāṣpopahatacetasam /
Rām, Ki, 30, 13.1 kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ /
Rām, Yu, 15, 10.1 evam uktvodadhir naṣṭaḥ samutthāya nalastataḥ /
Rām, Yu, 99, 22.1 kāmakrodhasamutthena vyasanena prasaṅginā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 21.2 abhighātasamutthaśca duścikitsyatamo hi saḥ //
AHS, Cikitsitasthāna, 7, 78.1 maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ /
AHS, Utt., 16, 57.2 dīpaḥ prajvālyaḥ sarpiṣā tatsamutthā śreṣṭhā pillānāṃ ropaṇārthe maṣī sā //
AHS, Utt., 34, 61.1 saṃnipātasamutthāyāḥ karma sādhāraṇaṃ hitam /
AHS, Utt., 39, 162.1 ye māsam ekaṃ svarasaṃ pibanti dine dine bhṛṅgarajaḥsamuttham /
Harivaṃśa
HV, 10, 49.1 tasya cakṣuḥsamutthena tejasā pratibudhyataḥ /
Kāmasūtra
KāSū, 2, 4, 31.2 nakhadantasamutthānāṃ karmaṇāṃ gatayo yathā //
Kūrmapurāṇa
KūPur, 2, 15, 30.2 anyamanyusamutthānāṃ doṣāṇāṃ marṣaṇaṃ kṣamā //
Liṅgapurāṇa
LiPur, 1, 32, 13.1 dahyante prāṇinaste tu tvatsamutthena vahninā /
Matsyapurāṇa
MPur, 92, 11.2 devānāṃ tatsamutthastvaṃ pāhi naḥ śarkarācala //
Nāradasmṛti
NāSmṛ, 2, 12, 89.1 īrṣyāsūyasamutthe tu saṃrambhe rāgahetuke /
Nāṭyaśāstra
NāṭŚ, 6, 71.1 etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 15, 17.0 saṃgrahapratigrahahiṃsādirahitena krameṇa svaśarīrasamutthābhiḥ kāyikavācikamānasikābhirijyate yasmāt //
PABh zu PāśupSūtra, 3, 7, 13.0 kathaṃ vā teṣāṃ kāryakaraṇeṣvabhivyaktānāṃ parasamutthairavamānādibhirnirghātanaṃ bhavati //
Suśrutasaṃhitā
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 24, 5.3 doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca /
Su, Sū., 24, 5.3 doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca /
Su, Sū., 25, 16.2 sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ //
Su, Sū., 45, 43.1 saṃnipātasamutthe ca śṛtaśītaṃ praśasyate /
Su, Nid., 2, 16.3 antarvalisamutthānāṃ pratyākhyāyācaret kriyām //
Su, Nid., 2, 24.2 sannipātasamutthāni sahajāni tu varjayet //
Su, Nid., 6, 7.1 sarva eva sarvadoṣasamutthāḥ saha piḍakābhiḥ //
Su, Nid., 12, 3.2 tāsāṃ mūtrāntranimitte vṛddhī vātasamutthe kevalamutpattiheturanyatamaḥ //
Su, Cik., 1, 127.2 jihvādantasamutthasya haraṇārthaṃ malasya ca //
Su, Cik., 18, 17.1 medaḥsamutthe tilakalkadigdhaṃ dattvopariṣṭād dviguṇaṃ paṭāntam /
Su, Cik., 18, 52.1 medaḥsamutthe tu yathopadiṣṭāṃ vidhyet sirāṃ snigdhatanor narasya /
Su, Cik., 19, 15.1 medaḥsamutthāṃ saṃsvedya lepayet surasādinā /
Su, Cik., 23, 3.1 ṣaḍvidho 'vayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratīkārataśca sarvasarastu pañcavidhastadyathā vātapittaśleṣmasannipātaviṣanimittaḥ //
Su, Cik., 24, 37.2 saṃtarpaṇasamutthānāṃ rogāṇāṃ naiva kārayet //
Su, Utt., 39, 201.2 sarvadoṣasamutthe tu saṃsṛṣṭānavacārayet //
Su, Utt., 42, 86.2 etacchleṣmasamutthasya śūlasyoktaṃ nidarśanam //
Su, Utt., 42, 103.1 etadvātasamutthasya śūlasyoktaṃ cikitsitam /
Su, Utt., 42, 103.2 atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param //
Tantrākhyāyikā
TAkhy, 1, 183.1 vayaṃ tu svāmina ekaikaṃ vanacaraṃ vāreṇa svajātisamutthaṃ preṣayāmaḥ //
TAkhy, 1, 565.1 kiṃlakṣaṇasamutthādhṛtiḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 22.1 tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ //
ViPur, 5, 37, 32.2 gaccha tvaṃ divyayā gatyā matprasādasamutthayā /
Śatakatraya
ŚTr, 3, 94.2 ātmārāmaḥ phalāśī guruvacanaratas tvatprasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 29.2 roṣaṃ samutthaṃ śamayan svayā dhiyā vyavocad aṅgopaśamaṃ gatā vayam //
Bhāratamañjarī
BhāMañj, 1, 144.2 pakṣākṣepasamutthena rajaḥpuñjena bhīṣaṇau //
BhāMañj, 6, 67.2 rajoguṇasamutthena harṣaśokādidāyinā //
BhāMañj, 13, 817.1 tālurandhrasamutthaṃ tattejo dvijamahībhujoḥ /
Garuḍapurāṇa
GarPur, 1, 69, 15.1 hiṃsanti yasyāhiśiraḥsamutthaṃ muktāphalaṃ tiṣṭhati kośamadhye /
GarPur, 1, 70, 26.2 sujātakasamutthena likhitvāpi parasparam //
GarPur, 1, 73, 4.1 tasya nādasamutthatvādākaraḥ sumahāguṇaḥ /
GarPur, 1, 163, 7.1 sannipātasamutthāśca sarvaliṅgasamanvitāḥ /
GarPur, 1, 166, 20.2 abhighātasamutthaśca duścikitsyatamo mataḥ //
Kathāsaritsāgara
KSS, 1, 5, 140.2 prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 165.1 ekādaśīsamutthena vahninā pātakendhanam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 33.0 sattvasamutthamiti //
NŚVi zu NāṭŚ, 6, 72.2, 40.0 ye'pi ca sattvapradhānāsteṣāṃ sattvasamutthaṃ prayatnakṛtamebhirevānubhāvaiḥ kāryam //
Rasaratnasamuccaya
RRS, 17, 7.1 gokṣurabījasamutthaṃ cūrṇamavikṣīrasaṃyuktam /
Rasendracūḍāmaṇi
RCūM, 9, 20.1 bhekakūrmavarāhāhinaramāṃsasamutthayā /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 21.2 sakalāmayamardanaṃ ca rucyaṃ madhuraṃ mekalakanyakāsamuttham //
RājNigh, Śālyādivarga, 162.2 pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.1 śabdarāśisamutthasya śaktivargasya bhogyatām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 49.0 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 49.0 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 20.0 prāṇāyatanasamuttha iti agre 'dhyāye vakṣyamāṇaśaṅkhādidaśaprāṇāyatanāśrayī //
ĀVDīp zu Ca, Sū., 28, 7.9, 22.0 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham //
Śyainikaśāstra
Śyainikaśāstra, 5, 42.2 abhighātasamutthaikā śleṣmajānyā ca pittajā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 90.1 ityevamuktaṃ tava dharmasūno dānaṃ mayā vaitaraṇīsamuttham /