Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8325
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vaidūryapuṣparāgāṇāṃ karkete bhīṣmake vade / (1.2) Par.?
parīkṣāṃ brahmaṇā proktāṃ vyāsena kathitāṃ dvijāḥ // (1.3) Par.?
kalpāntakālakṣubhitāmburāśer nirhrādakalpādditijasya nādāt / (2.1) Par.?
vaidūryamutpannamanekavarṇaṃ śobhābhirāmadyutivarṇabījam // (2.2) Par.?
avidūre vidūrasya gireruttuṅgarodhasaḥ / (3.1) Par.?
kāmabhūtikasīmānamanu tasyākaro 'bhavat // (3.2) Par.?
tasya nādasamutthatvādākaraḥ sumahāguṇaḥ / (4.1) Par.?
abhūd uttarīto loke lokatrayavibhūṣaṇaḥ // (4.2) Par.?
tasyaiva dānavapater ninadānurūpāḥ prāvṛṭpayodavaradarśitacārurūpāḥ / (5.1) Par.?
vaidūryaratnamaṇayo vividhāvabhāsastasmātsphuliṅganivahā iva saṃbabhūvuḥ // (5.2) Par.?
padmarāgamupādāya maṇivarṇā hi ye kṣitau / (6.1) Par.?
sarvāṃstān varṇaśobhābhir vaidūryamanugacchati // (6.2) Par.?
teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam / (7.1) Par.?
cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ // (7.2) Par.?
guṇavānvaidūryamaṇiryojayati svāminaṃ paraṃ bhāgyaiḥ / (8.1) Par.?
doṣairyukto doṣaistasmādyatnātparīkṣeta // (8.2) Par.?
girikācaśiśupālau kācasphaṭikāśca dhūmanirbhinnāḥ / (9.1) Par.?
vaidūryamaṇerete vijātayaḥ sannibhāḥ santi // (9.2) Par.?
likhyābhāvātkācaṃ laghubhāvācchaiśupālakaṃ vidyāt / (10.1) Par.?
girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena // (10.2) Par.?
yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam / (11.1) Par.?
tadeva vaidūryamaṇeḥ pradiṣṭaṃ paladvayonmāpitagauravasya // (11.2) Par.?
jātyasya sarve 'pi maṇestu yādṛgvijātayaḥ santi samānavarṇāḥ / (12.1) Par.?
tathāpi nānākaraṇānumeyabhedaprakāraḥ paramaḥ pradiṣṭaḥ // (12.2) Par.?
sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa / (13.1) Par.?
snehaprabhedo laghutā mṛdutvaṃ vijātiliṅgaṃ khalu sārvajanyam // (13.2) Par.?
kuśalākuśalaiḥ prapūryamāṇāḥ pratibaddhāḥ pratisatkriyāprayogaiḥ / (14.1) Par.?
guṇadoṣasamudbhavaṃ labhante maṇayo 'rthontaramūlyam eva bhinnāḥ // (14.2) Par.?
kramaśaḥ samatītavartamānāḥ pratibaddhā maṇibandhakena yatnāt / (15.1) Par.?
yadi nāma bhavanti doṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam // (15.2) Par.?
ākarān samatītānām udadhes tīrasannidhau / (16.1) Par.?
mūlyametanmaṇīnāṃ tu na sarvatra mahītale // (16.2) Par.?
suvarṇo manunā yastu proktaḥ ṣoḍaśamāṣakaḥ / (17.1) Par.?
tasya saptatimo bhāgaḥ saṃjñārūpaṃ kariṣyati // (17.2) Par.?
śāṇaścaturmāṣamāno māṣakaḥ pañcakṛṣṇalaḥ / (18.1) Par.?
palasya daśamo bhāgo dharaṇaḥ parikīrtitaḥ // (18.2) Par.?
itthaṃ maṇividhiḥ prokto ratnānāṃ mūlyaniścaye // (19.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma trisaptatitamo 'dhyāyaḥ // (20.1) Par.?
Duration=0.080084085464478 secs.