Occurrences

Chāndogyopaniṣad
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 4, 10, 4.2 tapto brahmacārī kuśalaṃ naḥ paryacārīt /
Āpastambadharmasūtra
ĀpDhS, 1, 14, 26.0 kuśalam avaravayasaṃ vayasyaṃ vā pṛcchet //
Mahābhārata
MBh, 1, 65, 5.2 papracchānāmayaṃ rājan kuśalaṃ ca narādhipam //
MBh, 1, 99, 27.1 tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam /
MBh, 1, 183, 6.1 ajātaśatruśca kurupravīraḥ papraccha kṛṣṇaṃ kuśalaṃ nivedya /
MBh, 1, 188, 2.1 pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ /
MBh, 1, 192, 7.212 kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ /
MBh, 1, 198, 16.1 abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ /
MBh, 1, 198, 17.2 kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati //
MBh, 1, 198, 18.2 samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati //
MBh, 1, 210, 5.1 tāvanyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane /
MBh, 1, 212, 1.30 sarvatra kuśalaṃ coktvā baladevo 'bravīd idam /
MBh, 2, 30, 16.2 saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ //
MBh, 2, 52, 7.1 idaṃ tu tvāṃ kururājo 'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca /
MBh, 3, 7, 14.1 rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ /
MBh, 3, 51, 13.1 tāvarcitvā sahasrākṣas tataḥ kuśalam avyayam /
MBh, 3, 61, 67.1 tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī /
MBh, 3, 68, 7.2 kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata //
MBh, 3, 72, 2.1 abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā /
MBh, 3, 159, 24.2 svargajicchakralokasthaḥ kuśalaṃ paripṛcchati //
MBh, 3, 237, 14.2 kuśalaṃ paripapraccha taiḥ pṛṣṭaś cāpyanāmayam //
MBh, 3, 266, 62.1 kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha /
MBh, 3, 266, 62.2 sakhibhāvācca sugrīvaḥ kuśalaṃ tvānupṛcchati //
MBh, 5, 23, 7.1 cirād idaṃ kuśalaṃ bhāratasya śrutvā rājñaḥ kuruvṛddhasya sūta /
MBh, 5, 30, 11.2 gandharvaputrapratimaṃ tarasvinaṃ tam aśvatthāmānaṃ kuśalaṃ sma pṛccheḥ //
MBh, 5, 30, 15.2 praśāstā vai pṛthivī yena sarvā suyodhanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 16.2 maheṣvāsaḥ śūratamaḥ kurūṇāṃ duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 17.2 na tasya yuddhaṃ rocate vai kadācid vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 18.2 yo durjayo devitavyena saṃkhye sa citrasenaḥ kuśalaṃ tāta vācyaḥ //
MBh, 5, 30, 21.2 maheṣvāso rathinām uttamo yaḥ sahāmātyaḥ kuśalaṃ tasya pṛccheḥ //
MBh, 5, 30, 24.2 anṛśaṃsāḥ śīlavṛttopapannās teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 27.2 mānaṃ kurvan dhārtarāṣṭrasya sūta mithyābuddheḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 28.2 yo muhyatāṃ mohayitādvitīyo vaikartanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 29.2 agādhabuddhir viduro dīrghadarśī sa no mantrī kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 32.1 yā no bhāryāḥ saṃjaya vettha tatra tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ /
MBh, 5, 30, 36.2 laghu yāsāṃ darśanaṃ vāk ca laghvī veśastriyaḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 42.2 tāṃścāpi tvaṃ kṛpaṇān sarvathaiva asmadvākyāt kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 43.2 dṛṣṭvā tāṃścaivārhataścāpi sarvān saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca //
MBh, 5, 30, 44.2 pṛṣṭvā sarvān kuśalaṃ tāṃśca sūta paścād ahaṃ kuśalī teṣu vācyaḥ //
MBh, 5, 32, 7.3 abhivādya tvāṃ pāṇḍuputro manasvī yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat //
MBh, 5, 87, 24.2 kuśalaṃ pāṇḍuputrāṇām apṛcchanmadhusūdanam //
MBh, 5, 94, 34.2 kuśalaṃ brāhmaṇān pṛccher āvayor vacanād bhṛśam //
MBh, 5, 135, 22.1 pāṇḍavān kuśalaṃ pṛccheḥ saputrān kṛṣṇayā saha /
MBh, 9, 33, 6.2 svāgataṃ kuśalaṃ cāsmai paryapṛcchad yathātatham //
MBh, 9, 33, 11.2 apṛcchat kuśalaṃ sarvān pāṇḍavāṃścāmitaujasaḥ /
MBh, 9, 33, 13.2 mūrdhni caitāvupāghrāya kuśalaṃ paryapṛcchata //
MBh, 12, 3, 23.1 so 'ham etāṃ gatiṃ prāpto yathā nakuśalaṃ tathā /
MBh, 12, 122, 8.2 aṣṭāṅgasya ca rājyasya papraccha kuśalaṃ tadā //
MBh, 12, 138, 22.2 kuśalaṃ cāpi pṛccheta yadyapyakuśalaṃ bhavet //
MBh, 12, 265, 12.2 yathā kuśaladharmā sa kuśalaṃ pratipadyate //
MBh, 12, 278, 24.1 tapovṛddhim apṛcchacca kuśalaṃ cainam avyayam /
MBh, 12, 313, 7.1 paryapṛcchanmahātejā rājñaḥ kuśalam avyayam /
MBh, 12, 313, 9.1 kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ /
MBh, 13, 20, 12.2 vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣim abravīt //
MBh, 14, 51, 30.1 kṣattāraṃ cāpi sampūjya pṛṣṭvā kuśalam avyayam /
MBh, 14, 52, 9.1 sa pṛṣṭaḥ kuśalaṃ tena sampūjya madhusūdanam /
MBh, 14, 58, 18.1 sa tān abhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā /
MBh, 14, 60, 29.2 kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam //
MBh, 15, 32, 17.2 papraccha sarvān kuśalaṃ tadānīṃ gateṣu sarveṣvatha tāpaseṣu //
MBh, 15, 32, 18.2 strīvṛddhabāle ca susaṃniviṣṭe yathārhataḥ kuśalaṃ paryapṛcchat //
Manusmṛti
ManuS, 2, 127.1 brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam /
Rāmāyaṇa
Rām, Bā, 17, 29.2 kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam //
Rām, Bā, 46, 21.2 prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt //
Rām, Bā, 47, 1.1 pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame /
Rām, Bā, 49, 8.2 papraccha kuśalaṃ rājño yajñasya ca nirāmayam //
Rām, Bā, 51, 4.2 tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata //
Rām, Bā, 51, 5.2 sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam //
Rām, Bā, 51, 10.1 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat /
Rām, Bā, 60, 12.3 pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ //
Rām, Bā, 72, 2.2 dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt //
Rām, Bā, 72, 3.1 kekayādhipatī rājā snehāt kuśalam abravīt /
Rām, Ay, 2, 25.2 paurān svajanavan nityaṃ kuśalaṃ paripṛcchati //
Rām, Ay, 52, 15.1 bharataḥ kuśalaṃ vācyo vācyo madvacanena ca /
Rām, Ay, 62, 7.1 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 3.1 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 10.3 kuśalās te naravyāghra yeṣāṃ kuśalam icchasi //
Rām, Ay, 64, 15.2 mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa //
Rām, Ay, 64, 16.1 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ /
Rām, Ay, 84, 6.2 ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule //
Rām, Su, 32, 5.1 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ /
Rām, Su, 36, 49.2 sa mamārthāya kuśalaṃ vaktavyo vacanānmama /
Rām, Su, 37, 7.1 kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau /
Rām, Su, 49, 2.2 rākṣasendra harīśastvāṃ bhrātā kuśalam abravīt //
Rām, Yu, 25, 3.2 nivedya kuśalaṃ rāme praticchannā nivartitum //
Rām, Yu, 101, 4.2 kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ //
Rām, Yu, 101, 6.1 pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ /
Rām, Yu, 112, 4.2 pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe //
Rām, Yu, 113, 4.2 niṣādādhipatiṃ brūhi kuśalaṃ vacanānmama //
Rām, Yu, 113, 7.1 bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama /
Rām, Yu, 113, 21.2 sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt //
Rām, Yu, 113, 33.2 anuśocasi kākutsthaṃ sa tvā kuśalam abravīt //
Rām, Yu, 115, 35.2 kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā //
Rām, Utt, 1, 12.1 rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ /
Rām, Utt, 13, 14.1 pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān /
Rām, Utt, 47, 10.2 śirasā vandya caraṇau kuśalaṃ brūhi pārthivam //
Rām, Utt, 90, 6.1 pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca /
Rām, Utt, 93, 9.2 dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame //
Rām, Utt, 93, 10.1 pṛṣṭaśca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ /
Bodhicaryāvatāra
BoCA, 4, 18.1 yadā kuśalayogyo'pi kuśalaṃ na karomyaham /
BoCA, 4, 19.1 akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ /
BoCA, 10, 31.2 viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā //
Daśakumāracarita
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
Kūrmapurāṇa
KūPur, 2, 12, 25.1 brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayam /
Matsyapurāṇa
MPur, 97, 3.1 tadārādhya pumānvipra prāpnoti kuśalaṃ sadā /
MPur, 154, 115.1 nāradaḥ kuśalaṃ devamapṛcchatpākaśāsanam /
MPur, 154, 124.1 kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ /
MPur, 154, 124.2 munirapyadrirājānamapṛcchatkuśalaṃ tadā //
Meghadūta
Megh, Uttarameghaḥ, 41.2 avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 32.0 tasmād akuśalebhyo vyāvartayitvā kāmataḥ kuśalaṃ yojitāni tadā jitāni bhavanti //
Śikṣāsamuccaya
ŚiSam, 1, 8.1 mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 33.2 api smaranti kuśalam asmākaṃ baddhasauhṛdāḥ //
BhāgPur, 3, 1, 26.2 āsāta urvyāḥ kuśalaṃ vidhāya kṛtakṣaṇau kuśalaṃ śūragehe //
BhāgPur, 4, 26, 14.2 api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā //
Bhāratamañjarī
BhāMañj, 1, 880.1 sa pṛṣṭvā karuṇāsindhuḥ kuśalaṃ pāṇḍunandanān /
BhāMañj, 5, 51.1 kṛtābhivādanaṃ pṛṣṭvā kuśalaṃ savyasācinam /
BhāMañj, 5, 116.1 kuśalaṃ bāndhavakule pṛṣṭvovāca tato nṛpaḥ /
BhāMañj, 5, 135.1 nivedya kuśalaṃ tasmai pāṇḍavānāṃ mahaujasām /
BhāMañj, 5, 469.2 putrāṇāṃ kuśalaṃ śrutvā babhāṣe sāśrulocanā //
BhāMañj, 13, 656.2 prāpatuśceśvaradṛśā kuśalaṃ gṛdhrajambukau //
BhāMañj, 13, 1299.2 tasmātsarvātmanā viprāḥ pūjyāḥ kuśalamicchatā //
BhāMañj, 14, 92.2 kuśalaṃ vītavairāṇāṃ papracchāśramavāsinām //
BhāMañj, 15, 40.2 papraccha kuśalaṃ kośe paure janapade tathā //
Kathāsaritsāgara
KSS, 3, 4, 275.2 tatprāṇāndehi naḥ putra kuśalaṃ ca tathātmani //
KSS, 6, 1, 177.2 śarīrakuśalaṃ caitām apṛccham iha bhīṣitām //
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 77.1 papraccha kuśalaṃ cāpi muniṃ bāṇāsuraḥ svayam //