Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 63, 6.2 tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt //
ṚV, 1, 111, 5.1 ṛbhur bharāya saṃ śiśātu sātiṃ samaryajid vājo asmāṁ aviṣṭu /
ṚV, 1, 167, 10.1 vayam adyendrasya preṣṭhā vayaṃ śvo vocemahi samarye /
ṚV, 1, 178, 4.2 samarya iṣa stavate vivāci satrākaro yajamānasya śaṃsaḥ //
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 4, 24, 8.1 yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ /
ṚV, 4, 38, 7.1 uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye /
ṚV, 5, 3, 6.2 vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān //
ṚV, 7, 19, 2.1 tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye /
ṚV, 7, 23, 1.1 ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha /
ṚV, 9, 1, 7.1 tam īm aṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa /
ṚV, 9, 85, 2.1 asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ /
ṚV, 9, 97, 27.2 mahaś ciddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ //
ṚV, 9, 110, 2.1 anu hi tvā sutaṃ soma madāmasi mahe samaryarājye /
ṚV, 10, 27, 24.1 sā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye /