Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 3, 17.0 dakṣiṇenāgnim udapātra ājyāhutīnāṃ saṃpātān ānayati //
KauśS, 2, 1, 17.0 prathamapravadasya mātur upasthe tālūni saṃpātān ānayati //
KauśS, 3, 3, 12.0 sītāyāṃ saṃpātān ānayanti //
KauśS, 3, 3, 16.0 yatra saṃpātān ānayati tato loṣṭaṃ dhārayantaṃ patnī pṛcchaty akṛkṣateti //
KauśS, 3, 4, 24.0 taṇḍulasaṃpātān ānīya rasair upasicyāśnāti //
KauśS, 3, 7, 3.0 abhi tyam iti mahāvakāśe 'raṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 4, 2, 39.0 pañcamena varuṇagṛhītasya mūrdhni saṃpātān ānayati //
KauśS, 4, 3, 2.0 namaḥ sanisrasākṣebhya iti śūnyaśālāyām apsu saṃpātān ānayati //
KauśS, 4, 4, 17.0 dive svāhemaṃ yavam iti catura udapātre saṃpātān ānayati //
KauśS, 4, 5, 19.0 dāve lohitapātreṇa mūrdhni saṃpātān ānayati //
KauśS, 4, 6, 1.0 ābaya iti sārṣapaṃ tailasaṃpātaṃ badhnāti //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 8, 16.0 uṣṇāḥ saṃpātavatīr asaṃpātāḥ //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 4, 10, 3.0 nissālām ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 4, 10, 22.0 ayam āyātīti purā kākasaṃpātād aryamṇe juhoti //
KauśS, 5, 1, 4.0 kumbhamahatena pariveṣṭyādhāya śayane vikṛte saṃpātān atinayati //
KauśS, 5, 5, 21.0 vātaraṃhā iti snāte 'śve saṃpātān abhyatinayati //
KauśS, 6, 3, 23.0 gartedhmāvantareṇāvalekhanīṃ sthāṇau nibadhya dvādaśarātraṃ saṃpātān abhyatininayati //
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
KauśS, 7, 4, 14.0 dakṣiṇe pāṇāvaśmamaṇḍala udapātra uttarasaṃpātān sthālarūpa ānayati //
KauśS, 9, 4, 19.1 ṣaṭsaṃpātaṃ mātā putrān āśayate //
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 10, 4, 11.0 āgacchataḥ savitā prasavānām iti mūrdhnoḥ saṃpātān ānayati //
KauśS, 13, 17, 6.0 udapātre saṃpātān ānayati //
KauśS, 13, 17, 7.0 uttamaṃ saṃpātam odane pratyānayati //
KauśS, 13, 18, 5.0 udapātre saṃpātān ānayati //
KauśS, 13, 19, 6.0 amīṣāṃ mūrdhni sa mātuḥ putrayor ity anupūrvaṃ saṃpātān ānayati //
KauśS, 13, 19, 7.0 udapātra uttarān saṃpātān //
KauśS, 13, 28, 10.0 avadīrṇe saṃpātān ānīya saṃsthāpya homān //
KauśS, 13, 34, 10.0 avapatite saṃpātān ānīya saṃsthāpya homān //
KauśS, 14, 3, 16.1 raseṣu saṃpātān ānīya saṃsthāpya homān //