Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 1, 18.1 jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām /
RMañj, 1, 37.2 dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //
RMañj, 3, 7.1 aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /
RMañj, 3, 71.1 tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /
RMañj, 3, 84.1 mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /
RMañj, 3, 94.2 mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //
RMañj, 4, 15.2 cāturmāsye hared rogān kuṣṭhalūtādikānapi //
RMañj, 5, 36.1 kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam /
RMañj, 5, 44.1 grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ /
RMañj, 5, 65.1 kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /
RMañj, 6, 26.2 jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet //
RMañj, 6, 81.2 kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //
RMañj, 6, 233.1 rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca /
RMañj, 6, 238.2 dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //
RMañj, 6, 250.2 svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ //
RMañj, 6, 251.1 kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā /
RMañj, 6, 256.2 rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ //
RMañj, 6, 259.2 niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //
RMañj, 6, 267.1 dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam /
RMañj, 6, 270.3 niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ //
RMañj, 6, 273.0 madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //
RMañj, 6, 319.2 vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye //