Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 47, 5.1 yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṃ yuvam aśvinā /
ṚV, 1, 51, 2.1 abhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṃ taviṣībhir āvṛtam /
ṚV, 1, 52, 4.1 ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ /
ṚV, 1, 119, 8.2 svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ //
ṚV, 1, 129, 1.2 sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam /
ṚV, 1, 129, 9.3 pāhi no dūrād ārād abhiṣṭibhiḥ sadā pāhy abhiṣṭibhiḥ //
ṚV, 1, 129, 9.3 pāhi no dūrād ārād abhiṣṭibhiḥ sadā pāhy abhiṣṭibhiḥ //
ṚV, 1, 158, 1.1 vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāv abhiṣṭau /
ṚV, 1, 173, 9.1 asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ /
ṚV, 2, 20, 2.1 tvaṃ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān /
ṚV, 2, 34, 14.2 trito na yān pañca hotṝn abhiṣṭaya āvavartad avarāñ cakriyāvase //
ṚV, 3, 59, 8.1 mitrāya pañca yemire janā abhiṣṭiśavase /
ṚV, 4, 11, 4.1 tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ /
ṚV, 4, 16, 4.2 andhā tamāṃsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau //
ṚV, 4, 16, 9.1 acchā kaviṃ nṛmaṇo gā abhiṣṭau svarṣātā maghavan nādhamānam /
ṚV, 4, 20, 1.1 ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ /
ṚV, 4, 31, 10.2 asmān viśvā abhiṣṭayaḥ //
ṚV, 4, 46, 2.1 śatenā no abhiṣṭibhir niyutvāṁ indrasārathiḥ /
ṚV, 4, 51, 7.1 tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ /
ṚV, 5, 17, 5.2 ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 38, 3.2 ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ //
ṚV, 5, 38, 5.1 nū ta ābhir abhiṣṭibhis tava śarmañchatakrato /
ṚV, 5, 41, 9.2 panita āptyo yajataḥ sadā no vardhān naḥ śaṃsaṃ naryo abhiṣṭau //
ṚV, 6, 33, 1.1 ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭir dāsvān /
ṚV, 6, 33, 5.1 nūnaṃ na indrāparāya ca syā bhavā mṛᄆīka uta no abhiṣṭau /
ṚV, 6, 67, 11.1 avor itthā vāṃ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu /
ṚV, 7, 19, 8.1 priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ /
ṚV, 7, 19, 9.1 sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā /
ṚV, 7, 101, 2.2 sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme //
ṚV, 8, 3, 2.2 asmāñ citrābhir avatād abhiṣṭibhir ā naḥ sumneṣu yāmaya //
ṚV, 8, 8, 17.2 kṛtaṃ naḥ suśriyo naremā dātam abhiṣṭaye //
ṚV, 8, 12, 4.1 imaṃ stomam abhiṣṭaye ghṛtaṃ na pūtam adrivaḥ /
ṚV, 8, 19, 20.2 ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ //
ṚV, 8, 19, 32.1 tam āganma sobharayaḥ sahasramuṣkaṃ svabhiṣṭim avase /
ṚV, 8, 27, 13.1 devaṃ devaṃ vo 'vase devaṃ devam abhiṣṭaye /
ṚV, 8, 50, 1.1 pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye /
ṚV, 8, 53, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚV, 8, 67, 1.2 sumṛᄆīkāṁ abhiṣṭaye //
ṚV, 8, 67, 10.2 sumṛᄆīkām abhiṣṭaye //
ṚV, 8, 68, 5.1 abhiṣṭaye sadāvṛdhaṃ svarmīᄆheṣu yaṃ naraḥ /
ṚV, 8, 101, 1.2 yo nūnam mitrāvaruṇāv abhiṣṭaya ācakre havyadātaye //
ṚV, 9, 48, 5.2 abhiṣṭikṛd vicarṣaṇiḥ //
ṚV, 9, 84, 2.2 kṛṇvan saṃcṛtaṃ vicṛtam abhiṣṭaya induḥ siṣakty uṣasaṃ na sūryaḥ //
ṚV, 10, 6, 1.1 ayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau /
ṚV, 10, 9, 4.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
ṚV, 10, 22, 12.1 mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ /
ṚV, 10, 49, 4.1 aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam /
ṚV, 10, 61, 22.2 rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau //
ṚV, 10, 93, 11.1 etaṃ śaṃsam indrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvann abhiṣṭaye /
ṚV, 10, 93, 11.2 sadā pāhy abhiṣṭaye medatāṃ vedatā vaso //
ṚV, 10, 100, 12.1 citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ /