UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9947
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi / (1.1)
Par.?
yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te // (1.2) Par.?
grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt / (2.1)
Par.?
yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te // (2.2)
Par.?
āntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi / (3.1)
Par.?
yakṣmam matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te // (3.2)
Par.?
ūrubhyāṃ te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām / (4.1)
Par.?
yakṣmaṃ śroṇibhyām bhāsadād bhaṃsaso vi vṛhāmi te // (4.2)
Par.?
mehanād vanaṅkaraṇāl lomabhyas te nakhebhyaḥ / (5.1)
Par.?
yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te // (5.2)
Par.?
aṅgād aṅgāl lomno lomno jātam parvaṇi parvaṇi / (6.1)
Par.?
yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te // (6.2)
Par.?
Duration=0.042923927307129 secs.