Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Gītagovinda
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī

Carakasaṃhitā
Ca, Sū., 6, 32.1 kānanāni ca śītāni jalāni kusumāni ca /
Ca, Cik., 4, 88.1 vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ /
Lalitavistara
LalVis, 8, 8.10 divyāni ca kusumāni prāvarṣan /
LalVis, 10, 1.5 bodhisattvaṃ prekṣamāṇāḥ kusumāni ca kṣipanti sma /
Mahābhārata
MBh, 12, 151, 20.1 sa parityajya śākhāśca patrāṇi kusumāni ca /
Rāmāyaṇa
Rām, Ay, 87, 10.1 muñcanti kusumāny ete nagāḥ parvatasānuṣu /
Rām, Ār, 40, 29.1 kusumāny apacinvantī cacāra rucirānanā /
Rām, Ār, 41, 1.1 sā taṃ samprekṣya suśroṇī kusumāni vicinvatī /
Rām, Ki, 25, 22.2 sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca //
Rām, Su, 12, 14.2 kusumāni vicitrāṇi sasṛjuḥ kapinā tadā //
Rām, Yu, 4, 58.1 phalānyamṛtagandhīni mūlāni kusumāni ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 26.2 kalpavṛkṣaprasūtāni phalāni kusumāni vā //
Daśakumāracarita
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
Kirātārjunīya
Kir, 8, 4.1 ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ /
Kir, 8, 14.1 prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā /
Kumārasaṃbhava
KumSaṃ, 3, 26.1 asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni /
Matsyapurāṇa
MPur, 120, 10.1 kāntasaṃnāmitalatā kusumāni vicinvatī /
Suśrutasaṃhitā
Su, Utt., 11, 8.2 piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt //
Su, Utt., 11, 11.2 tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva //
Gītagovinda
GītGov, 12, 30.2 ratigalite lalite kusumāni śikhaṇḍiśikhaṇḍakaḍāmare //
Skandapurāṇa
SkPur, 13, 125.2 utsasarjurmanojñāni kusumāni samantataḥ //
Ānandakanda
ĀK, 1, 2, 178.1 madhuparkaṃ divyagandhamakṣatān kusumāni ca /
ĀK, 1, 19, 108.1 sugandhatailairliptāni dhārayet kusumāni ca /
ĀK, 1, 19, 115.1 mṛdvīkārājakharjūramadhūkakusumāni ca /
Āryāsaptaśatī
Āsapt, 2, 560.1 śravaṇopanītaguṇayā samarpayantyā praṇamya kusumāni /