Occurrences

Lalitavistara
Saṅghabhedavastu
Divyāvadāna

Lalitavistara
LalVis, 7, 39.1 ānanda āha kā punarbhagavan teṣāṃ tathārūpāṇāmasatpuruṣāṇāṃ gatirbhaviṣyati ko 'bhisaṃparāyaḥ /
Saṅghabhedavastu
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
Divyāvadāna
Divyāv, 13, 405.1 itaścyutasya te kā gatirbhaviṣyati kā upapattiḥ ko 'bhisamparāya iti //
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //