Occurrences

Mahābhārata
Sāṃkhyatattvakaumudī
Ayurvedarasāyana
Kathāsaritsāgara
Mṛgendraṭīkā
Tantrāloka
Rasaratnasamuccayabodhinī

Mahābhārata
MBh, 15, 9, 25.2 abhede ca guṇān rājan punaḥ punar ariṃdama //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.37 tad evam abhede siddhe tantava eva tena tena saṃsthānaviśeṣeṇa pariṇatāḥ paṭo na tantubhyo 'rthāntaram /
STKau zu SāṃKār, 10.2, 1.14 abhede 'pi kathaṃcid bhedavivakṣayāśrayāśrayibhāvo yatheha vane tilakā ityuktam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 sarveṣām pañcabhūtātmakatvādabhede prāpte bhedahetumāha vyapadeśa iti //
Kathāsaritsāgara
KSS, 4, 1, 5.2 abhede vādanāṅguṣṭhakampo 'bhūd bhedasūcakaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 13.0 abhede hi ghaṭādiṣv api paṭabuddhyabhidhānānuvṛttir na syāt //
Tantrāloka
TĀ, 3, 265.2 āsāṃ bahuvidhaṃ rūpamabhede 'pyavabhāsate //
TĀ, 6, 185.1 pramātrabhede bhede 'tha citro vitatimāpyasau /
TĀ, 11, 92.2 sā svātantryācchivābhede yuktetyuktaṃ ca śāsane //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //