Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 10, 9.2 abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sa pūyaḥ //
Su, Śār., 4, 10.1 dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati //
Su, Śār., 4, 13.2 sthūlāsthiṣu viśeṣeṇa majjā tvabhyantarāśritaḥ /
Su, Śār., 5, 21.2 abhyantaragataiḥ sārair yathā tiṣṭhanti bhūruhāḥ /
Su, Śār., 6, 23.1 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati kālāntaraprāṇaharāṇi pakṣānmāsādvā teṣv api kṣiprāṇi kadācidāśu mārayanti viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti //
Su, Utt., 7, 6.1 sirābhirabhisamprāpya viguṇo 'bhyantare bhṛśam /