Occurrences

Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Mahābhārata
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Hitopadeśa
Kathāsaritsāgara
Śukasaptati
Parāśaradharmasaṃhitā

Āpastambagṛhyasūtra
ĀpGS, 17, 3.1 kᄆptam uttarayābhimṛśya pradakṣiṇaṃ sthūṇāgartān khānayitvābhyantaraṃ pāṃsūn udupyottarābhyāṃ dakṣiṇāṃ dvārasthūṇām avadadhāti //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 14.1 śamyāṃ purastād udagagrāṃ nidhāya sphyenodīcīm abhyantaram upalikhati vittāyanī me 'sīti /
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
Mahābhārata
MBh, 3, 187, 43.1 abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama /
MBh, 3, 204, 4.1 uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham /
MBh, 12, 39, 14.1 praviśyābhyantaraṃ śrīmān daivatānyabhigamya ca /
Daśakumāracarita
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
Matsyapurāṇa
MPur, 124, 65.1 abhyantaraṃ sa paryeti maṇḍalānyuttarāyaṇe /
MPur, 124, 66.2 abhyantaraṃ sa paryeti kramate maṇḍalāni tu //
Suśrutasaṃhitā
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 10, 9.2 abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sa pūyaḥ //
Hitopadeśa
Hitop, 4, 110.2 etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ /
Kathāsaritsāgara
KSS, 5, 3, 46.2 abhyantaraṃ svanikaṭaṃ vipraṃ prāveśayat tataḥ //
KSS, 5, 3, 211.2 sā taṃ praveśayāmāsa tasyaivābhyantaraṃ taroḥ //
Śukasaptati
Śusa, 11, 6.1 nābhyantaraṃ ghūrṇayantyā hṛdayamanorāmadṛṣṭyā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 46.1 gṛhasyābhyantaraṃ gaccheccaṇḍālo yadi kasyacit /