Occurrences

Pāśupatasūtra
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Matsyapurāṇa
Pañcārthabhāṣya
Ṭikanikayātrā
Bhāgavatapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Pāśupatasūtra
PāśupSūtra, 2, 7.0 amaṅgalaṃ cātra maṅgalaṃ bhavati //
Daśakumāracarita
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
Divyāvadāna
Divyāv, 1, 82.0 iyamīdṛśamamaṅgalamabhidhatte //
Divyāv, 1, 84.0 tvaṃ cedṛśānyamaṅgalāni karoṣi //
Harṣacarita
Harṣacarita, 1, 73.1 idaṃ ca te tribhuvanamaṅgalaikakamalam amaṅgalabhūtāḥ kathamiva mukham apavitrayanty aśrubindavaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 65.2 amaṅgalābhyāsaratiṃ vicintya taṃ tavānuvṛttiṃ na ca kartum utsahe //
Matsyapurāṇa
MPur, 13, 14.1 upasaṃhārakṛdrudrastenāmaṅgalabhāgayam /
MPur, 17, 23.2 amaṅgalaṃ tadyatnena devakāryeṣu varjayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 11, 1.5 tad ucyate niṣparigrahārtham amaṅgalakhyāpanārthaṃ ceti prayojanadvayaṃ draṣṭavyam /
PABh zu PāśupSūtra, 2, 7, 1.0 amaṅgalam iti atra sādhanajātam adhikurute taduddeśena tu maṅgalavacananirdeśaṃ karoti //
PABh zu PāśupSūtra, 2, 7, 6.0 maṅgalam ityatrāpi cāmaṅgale vaktavye maṅgalameva tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 7, 7.0 tad ucyate atra amaṅgalaṃ nāma nagnatvāpasavyatvasambandho hasitādyaḥ sādhanavargaḥ //
PABh zu PāśupSūtra, 2, 7, 12.0 kāraṇamūrtau kriyamāṇamamaṅgalaṃ maṅgalaṃ bhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 8, 2.0 atrāmaṅgalanirdeśārthatvāt pratyāhāravad upahārasāmānyamātrakhyāpanāc ca pṛthagapasavyārambhaḥ //
PABh zu PāśupSūtra, 2, 8, 5.0 na kevalaṃ kāraṇamūrtisāmarthyād amaṅgalaṃ maṅgalamāpadyate apasavyaṃ ca pradakṣiṇamāpadyata ityarthaḥ //
PABh zu PāśupSūtra, 2, 12, 4.0 ānantarye'pi asaṃbandho grahaṇakṣayādivan na tv atra amaṅgalādibhiḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 17.1 yāny atra maṅgalāmaṅgalāni nirgacchatāṃ pradiṣṭāni /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 27.1 aho pāpacyamānānāṃ niraye svair amaṅgalaiḥ /
BhāgPur, 4, 8, 17.2 māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat paraduḥkhadas tat //
BhāgPur, 11, 19, 18.1 karmaṇāṃ pariṇāmitvād ā viriñcyād amaṅgalam /
Haribhaktivilāsa
HBhVil, 3, 26.3 dadhnaś ca nirmanthanaśabdamiśrito nirasyate yena diśām amaṅgalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 157, 7.1 sarvadā sarvakāryeṣu nāsti teṣāmamaṅgalam /