Occurrences

Lalitavistara
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Spandakārikānirṇaya
Haribhaktivilāsa

Lalitavistara
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
Mahābhārata
MBh, 3, 298, 8.1 ahiṃsā samatā śāntis tapaḥ śaucam amatsaraḥ /
MBh, 7, 50, 29.2 bālye 'pyabālakarmāṇaṃ priyavākyam amatsaram //
MBh, 12, 7, 6.1 sādhu kṣamā damaḥ śaucam avairodhyam amatsaraḥ /
MBh, 12, 58, 5.1 cāraśca praṇidhiścaiva kāle dānam amatsaraḥ /
MBh, 12, 188, 14.1 anirvedo gatakleśo gatatandrīr amatsaraḥ /
MBh, 12, 296, 30.2 amatsaratvaṃ pratigṛhya cārthaṃ sanātanaṃ brahma viśuddham ādyam //
MBh, 14, 92, 12.2 mantrapūtaṃ hutaścāgnir dattaṃ deyam amatsaram //
Manusmṛti
ManuS, 3, 231.1 yad yad roceta viprebhyas tat tad dadyād amatsaraḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 58.1 kulaśīlavayovṛttavittavadbhir amatsaraiḥ /
Matsyapurāṇa
MPur, 83, 15.2 mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ //
MPur, 92, 16.1 bhojanaṃ śaktitaḥ kuryātsarvaśaileṣvamatsaraḥ /
Viṣṇupurāṇa
ViPur, 3, 7, 24.1 vimalamatiramatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 10, 6.1 amāny amatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ /
Bhāratamañjarī
BhāMañj, 6, 92.2 ahantā jñānatamasāṃ śāntiṃ vindatyamatsaraḥ //
Kathāsaritsāgara
KSS, 3, 2, 114.2 iti padmāvatī tatra jagādāmatsarāśayā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
Haribhaktivilāsa
HBhVil, 1, 64.2 amāny amatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ /