Occurrences

Mahābhārata
Rāmāyaṇa
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 1, 101.1 amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe /
MBh, 1, 2, 165.2 astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ /
MBh, 1, 113, 12.1 ṛṣiputrastataḥ kopaṃ cakārāmarṣitastadā /
MBh, 3, 12, 56.1 abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ /
MBh, 3, 48, 16.1 amarṣito hi kṛṣṇo'pi dṛṣṭvā pārthāṃstathāgatān /
MBh, 6, 49, 24.1 amarṣitastato rājan parākramya camūmukhe /
MBh, 7, 11, 23.2 amarṣitaśca te rājaṃstena nāmarṣayāmyaham //
MBh, 7, 44, 29.2 dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ //
MBh, 7, 67, 27.1 amarṣitastu hārdikyaḥ praviṣṭe śvetavāhane /
MBh, 7, 70, 27.2 amarṣitastato droṇaḥ pāñcālān vyadhamaccharaiḥ //
MBh, 7, 73, 2.1 amarṣito maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 146, 16.2 śaineyaṃ daśabhir bāṇaiḥ pratyavidhyad amarṣitaḥ //
MBh, 7, 162, 49.2 so 'marṣitastam apyājau praticakre 'pasavyataḥ //
MBh, 7, 164, 79.2 vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ //
MBh, 8, 23, 40.2 utthāya prayayau tūrṇaṃ rājamadhyād amarṣitaḥ //
MBh, 9, 15, 46.1 yudhiṣṭhirastu madreśam abhyadhāvad amarṣitaḥ /
MBh, 9, 56, 62.1 sa pārthivo nityam amarṣitastadā mahārathaḥ śikṣitavat paribhraman /
MBh, 12, 112, 50.2 babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat //
MBh, 13, 1, 11.1 atha taṃ snāyupāśena baddhvā sarpam amarṣitaḥ /
MBh, 18, 1, 6.1 tato yudhiṣṭhiro dṛṣṭvā duryodhanam amarṣitaḥ /
Rāmāyaṇa
Rām, Yu, 45, 4.2 uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam //
Kāmasūtra
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
Liṅgapurāṇa
LiPur, 1, 17, 14.2 māyayā mohitastasya tamavocamamarṣitaḥ //
Matsyapurāṇa
MPur, 11, 13.1 nivedayāmāsa pituryamaḥ śāpādamarṣitaḥ /
Viṣṇupurāṇa
ViPur, 4, 3, 40.1 tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot //
ViPur, 5, 38, 23.1 śarānmumoca caiteṣu pārtho vairiṣvamarṣitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 51.1 tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ /
BhāgPur, 3, 18, 14.1 sṛjann amarṣitaḥ śvāsān manyupracalitendriyaḥ /
BhāgPur, 4, 5, 26.1 juhāvaitacchirastasmin dakṣiṇāgnāv amarṣitaḥ /