Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Haribhaktivilāsa

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 21.0 evam u haivaivaṃvid etayaiva saṃpadāmṛtam evātmānam abhisaṃbhavati sambhavati //
Atharvaveda (Śaunaka)
AVŚ, 8, 1, 6.2 ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi //
AVŚ, 12, 3, 4.2 tāsāṃ bhajadhvam amṛtaṃ yam āhur odanaṃ pacati vāṃ janitrī //
Bhāradvājagṛhyasūtra
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
Chāndogyopaniṣad
ChU, 1, 4, 5.1 sa ya etad evaṃ vidvān akṣaraṃ praṇautyetad evākṣaraṃ svaram amṛtam abhayaṃ praviśati /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 8.1 udgīthaṃ devebhyo 'mṛtam /
Jaiminīyabrāhmaṇa
JB, 1, 169, 9.0 vayo yajñā vo agnaya iti prastauty upoyi girā ca dakṣase popriṃ vayam amṛtaṃ jātevāṃho i vidosam iti pratiharati //
JB, 1, 176, 5.0 popriṃ vayam amṛtaṃ jāto vā iti //
JB, 1, 178, 20.0 pra vayam amṛtaṃ jātavedasam ity ekādaśākṣarāṇi sampadyante //
Kauśikasūtra
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
Kaṭhopaniṣad
KaṭhUp, 6, 17.3 taṃ vidyācchukram amṛtaṃ taṃ vidyācchukram amṛtam iti //
KaṭhUp, 6, 17.3 taṃ vidyācchukram amṛtaṃ taṃ vidyācchukram amṛtam iti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 8, 1.2 priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam //
MS, 2, 13, 9, 10.2 prapra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam //
MS, 2, 13, 22, 3.2 ajuṣanta maruto yajñam etaṃ vṛṣṭidyāvānam amṛtaṃ svarvidam //
Pañcaviṃśabrāhmaṇa
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.3 ajījanann amṛtaṃ martyāsaḥ /
TB, 1, 2, 1, 20.6 prāṇe tvāmṛtam ādadhāmi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 26.1 śukraṃ tvā śukreṇa krīṇāmi candraṃ candreṇāmṛtam amṛtena /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 16.1 ajījanann amṛtaṃ martyāso 'sremāṇaṃ taraṇiṃ vīlujambham /
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 8.6 taṃ ha smobhaye 'mṛtam upajīvanti /
ŚBM, 2, 2, 2, 14.2 ta imam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhyabhavan /
ŚBM, 10, 1, 3, 6.1 te devā abruvan amṛtam imaṃ karavāmeti /
ŚBM, 10, 1, 3, 7.9 tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati //
ŚBM, 10, 1, 4, 1.3 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 1.6 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 1, 4, 8.5 yāvān agnir yāvaty asya mātrā tāvataiva tat prajāpatir ekadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 8.6 tathaivaitad yajamāna ekadhājaram amṛtam ātmānaṃ kurute //
Ṛgveda
ṚV, 1, 35, 2.1 ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca /
ṚV, 1, 44, 5.2 agne trātāram amṛtam miyedhya yajiṣṭhaṃ havyavāhana //
ṚV, 3, 29, 5.1 manthatā naraḥ kavim advayantam pracetasam amṛtaṃ supratīkam /
ṚV, 3, 29, 13.1 ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham /
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 15, 8.1 tvāṃ dūtam agne amṛtaṃ yuge yuge havyavāhaṃ dadhire pāyum īḍyam /
ṚV, 6, 48, 1.2 pra pra vayam amṛtaṃ jātavedasam priyam mitraṃ na śaṃsiṣam //
ṚV, 7, 16, 1.2 priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam //
ṚV, 8, 23, 19.1 imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ /
ṚV, 8, 74, 5.1 amṛtaṃ jātavedasaṃ tiras tamāṃsi darśatam /
ṚV, 9, 113, 8.2 yatrāmūr yahvatīr āpas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 9.2 lokā yatra jyotiṣmantas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 10.2 svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 11.2 kāmasya yatrāptāḥ kāmās tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
Ṛgvedakhilāni
ṚVKh, 3, 12, 1.2 tejaś ca yatra brahma ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 2.2 brahmā ca yatra viṣṇuś ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 3.2 devaiḥ sukṛtakarmabhis tatra mām amṛtaṃ kṛdhīndrāyendo parisrava /
Mahābhārata
MBh, 12, 189, 21.2 amṛtaṃ virajaḥśuddham ātmānaṃ pratipadyate //
MBh, 14, 50, 33.1 apūrvam amṛtaṃ nityaṃ ya enam avicāriṇam /
Saundarānanda
SaundĀ, 3, 10.2 nityamamṛtamupadarśayituṃ sa varāṇasīparikarāmayāt purīm //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 44.2 ātmānam aṅgirā mene pītāmṛtam ivāmṛtam //
Kūrmapurāṇa
KūPur, 2, 10, 15.1 nityānandamamṛtaṃ satyarūpaṃ śuddhaṃ vadanti puruṣaṃ sarvavedāḥ /
Liṅgapurāṇa
LiPur, 1, 17, 54.1 turīyātītam amṛtaṃ niṣkalaṃ nirupaplavam /
LiPur, 1, 86, 86.2 ajaraṃ tamanantaṃ ca aśokamamṛtaṃ dhruvam //
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 21, 28.2 hṛddeśe 'vasthitaṃ devaṃ svānandamamṛtaṃ śivam //
Bhāgavatapurāṇa
BhāgPur, 3, 32, 10.2 tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānam upayānty agatābhimānāḥ //
Haribhaktivilāsa
HBhVil, 3, 95.3 nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi //