Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11287
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśo viśo vo atithiṃ vājayantaḥ purupriyam / (1.1) Par.?
viś
g.s.f.
viś
g.s.f.
tvad
g.p.a.
atithi
ac.s.m.
root
vājay
Pre. ind., n.p.m.
puru
comp.
∞ priya
ac.s.m.
agniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ // (1.2) Par.?
agni
ac.s.m.
→ praśaṃs (2.2) [acl:rel]
tvad
g.p.a.
durya
ac.s.m.
vacas
ac.s.n.
stu
3. sg., Pre. ind.
root
śūṣa
g.s.m.
manman.
i.p.n.
yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim / (2.1) Par.?
yad
ac.s.m.
← praśaṃs (2.2) [obj]
jana
n.p.m.
← praśaṃs (2.2) [nsubj]
mitra
ac.s.m.
← praśaṃs (2.2) [obl]
na
indecl.
sarpis
comp.
∞ āsuti
ac.s.m.
praśaṃsanti praśastibhiḥ // (2.2) Par.?
praśaṃs
3. pl., Pre. ind.
→ yad (2.1) [obj]
→ jana (2.1) [nsubj]
→ mitra (2.1) [obl:manner]
← agni (1.2) [acl]
praśasti,
i.p.f.
panyāṃsaṃ jātavedasaṃ yo devatāty udyatā / (3.1) Par.?
havyāny airayad divi // (3.2) Par.?
āganma vṛtrahantamaṃ jyeṣṭham agnim ānavam / (4.1) Par.?
yasya śrutarvā bṛhann ārkṣo anīka edhate // (4.2) Par.?
amṛtaṃ jātavedasaṃ tiras tamāṃsi darśatam / (5.1) Par.?
ghṛtāhavanam īḍyam // (5.2) Par.?
sabādho yaṃ janā ime 'gniṃ havyebhir īᄆate / (6.1) Par.?
juhvānāso yatasrucaḥ // (6.2) Par.?
iyaṃ te navyasī matir agne adhāyy asmad ā / (7.1) Par.?
mandra sujāta sukrato 'mūra dasmātithe // (7.2) Par.?
sā te agne śantamā caniṣṭhā bhavatu priyā / (8.1) Par.?
tayā vardhasva suṣṭutaḥ // (8.2) Par.?
sā dyumnair dyumninī bṛhad upopa śravasi śravaḥ / (9.1) Par.?
dadhīta vṛtratūrye // (9.2) Par.?
aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim / (10.1) Par.?
yasya śravāṃsi tūrvatha panyaṃ panyaṃ ca kṛṣṭayaḥ // (10.2) Par.?
yaṃ tvā gopavano girā caniṣṭhad agne aṅgiraḥ / (11.1) Par.?
sa pāvaka śrudhī havam // (11.2) Par.?
yaṃ tvā janāsa īᄆate sabādho vājasātaye / (12.1) Par.?
sa bodhi vṛtratūrye // (12.2) Par.?
ahaṃ huvāna ārkṣe śrutarvaṇi madacyuti / (13.1) Par.?
śardhāṃsīva stukāvinām mṛkṣā śīrṣā caturṇām // (13.2) Par.?
māṃ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ / (14.1) Par.?
surathāso abhi prayo vakṣan vayo na tugryam // (14.2) Par.?
satyam it tvā mahenadi paruṣṇy ava dediśam / (15.1) Par.?
nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ // (15.2) Par.?
Duration=0.064908981323242 secs.