Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Lalitavistara
Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Śāktavijñāna

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 11.2 ṣoḍaśī saptarātraś cocchiṣṭāj jajñire sarve ye yajñā amṛte hitāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 6, 1.3 tena vā etam pūrveṇa sāmapathas tad eva manasāhṛtyopariṣṭād etasyaitasminn amṛte nidadhyād iti //
JUB, 1, 16, 5.3 atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti //
JUB, 1, 25, 6.5 amṛte pratiṣṭhitaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 14, 5.0 amṛte mām adhāt //
JB, 1, 18, 4.1 sa upajāyopajāyamāno dvādaśena trayodaśopamāsaḥ saṃ tad vide prati tad vide 'haṃ taṃ mā ṛtavo 'mṛta ānayadhvam iti /
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
Kāṭhakasaṃhitā
KS, 20, 5, 25.0 yad rukmam upadadhāti amṛta evāgniṃ cinute //
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 4.0 prāṇā vā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 24.3 prāṇaṃ tvāmṛta ādadhāmi /
Taittirīyasaṃhitā
TS, 5, 2, 7, 13.1 amṛta evāgniṃ cinute //
Taittirīyāraṇyaka
TĀ, 5, 9, 6.1 amṛta evainaṃ pratiṣṭhāpayati /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 1, 12.2 mṛtyoḥ pāhītyamṛtamāyurhiraṇyaṃ tadamṛta āyuṣi pratitiṣṭhati //
ŚBM, 10, 1, 4, 2.10 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 3.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 4.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 5.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 6.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 7.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 5, 2, 3.4 amṛte hy antaḥ /
ŚBM, 10, 5, 2, 3.6 amṛte hy antaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 8.1 imām aham asya vṛkṣasya śākhāṃ ghṛtam ukṣantīm amṛte minomi /
Lalitavistara
LalVis, 7, 96.17 abhisaṃbudhya ca sattvakoṭīniyutaśatasahasrāṇi saṃsārasāgarāt pāramuttārayiṣyati amṛte ca pratiṣṭhāpayiṣyati /
Mahābhārata
MBh, 1, 15, 2.2 mathyamāne 'mṛte jātam aśvaratnam anuttamam //
MBh, 1, 16, 15.11 mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham /
MBh, 1, 17, 5.1 tasya kaṇṭham anuprāpte dānavasyāmṛte tadā /
MBh, 1, 49, 9.2 amṛte mathite tāta devāñśaraṇam īyivān //
Kūrmapurāṇa
KūPur, 1, 41, 24.2 sūryo 'maratvamamṛte trayaṃ triṣu niyacchati //
Matsyapurāṇa
MPur, 128, 26.1 sūryo'maratvamamṛte trayas triṣu niyacchati /
Viṣṇupurāṇa
ViPur, 1, 9, 80.3 saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan //
ViPur, 1, 9, 109.1 pīte 'mṛte ca balibhir devair daityacamūs tadā /
ViPur, 5, 18, 54.1 na kalpanāmṛte 'rthasya sarvasyādhigamo yataḥ /
ViPur, 5, 30, 31.1 mathyamāne 'mṛte jātaṃ jātarūpopamatvacam /
Rasendracintāmaṇi
RCint, 8, 172.1 oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ /
RCint, 8, 172.3 oṃ amṛte hūm /
Rasādhyāya
RAdhy, 1, 471.2 svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //
Rasārṇava
RArṇ, 7, 39.2 sudhāmapi tathāvāmat bhukta āśīviṣāmṛte /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
Ānandakanda
ĀK, 1, 23, 527.2 amṛte kandake vātha uktakandauṣadhīṣu ca //
Āryāsaptaśatī
Āsapt, 2, 189.2 ko bhavati ratnakaṇṭakam amṛte kasyārucir udeti //
Śāktavijñāna
ŚāktaVij, 1, 22.1 amṛte seyam unmattā vikārān kurute bahūn /